पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ነቐነs सरस्वर्तीकण्ठाभरणं [अध्या० १. .. इतोऽनिञः ॥ १०४ ॥ ड्यावूड् इति निवृतम् । इत इत्यस्य विशेषणं म्यच शांत वर्तते । इकारान्तात् प्रातिपदिकादनिनन्तादपत्ये ढकूमत्ययो भवति । आत्रेयः । दैतेयः । इत इति किम् । दाक्षः । लाक्षः । अनिञ इति किम् । दाक्षायणः । द्यच्च इत्येव । मरीचेरपत्यं मारीचः ॥ शुभ्रविष्टपुरब्रह्मकृतर्शरडतशला(म? म्यला)णीवप्रवा हणभरतभरमकर्पूरेतरौन्यतराजिराश्चतुर्दैगोदन्तेभ्यः ዘ & oዒ ዘ शुभ्रादिभ्यः प्रातिपदिकेभ्योऽपत्ये ढग् भवति । इओोऽपवादः । शुम्रस्यापत्यं शैौग्रेयः । वैष्टपुरेयः । नाह्मकृतेयः । शारद्वतेयः । शालाम्यलेयः । अणीवेयः ! प्रावाह्णेयः । भारतेयः । भारमेयः । कार्पूरेथः । ऐतरेयः। (श्रान्यतरेयः) । आजिरेथः । आधेयः । तौ(मे ? देयः)। गौदन्तेयः ॥ -कुशाग्वविग्रविशशालूकदेवतरालीढसुदत्तसुंदक्ष ل i ; घायुदत्ताकॅशापशकलखदूरकशुर्कशुक्रोग्रजीवेभ्यः ॥ १०६ ॥ कुशाम्बादिभ्योऽपत्ये ༢ཀྲ་ भति হসী মুম্বার: । कौशाम्बेयः । वैमेयः । वैशेयः । शालूकेयः । देवतरेयः । आलीढेयः । सौदत्तेयः । सौदक्षेयः । वायुदत्तयः । अकशापेयः । शाकंठेयः ! खादूरकेयः ! शैकेयः । शौक्रेयः । औग्रेयः । जैवेयः । कदुपाण्डुमृष्कण्डुष्यमटुंमकथुंकलेखाभूशलाकाभूशकुनेिशकन्ध्यानिधिपरिभिविश्र्श्वयतिथ्यनुदृष्टयजवस्तिभ्थः॥ १०७ ॥ कद्रुप्रभृतिभ्योऽपत्ये ढग् भवति । कद्रोरपत्यं काद्रवेयः । यस्तु संज्ञायाम् ऊङन्तः कदूशब्दस्ततो 'ड्याबूङ' इत्यनेनैव ढकू । पाण्डोरपत्र्य पाण्डवेयः। शुमादेराकृतिगणत्वात् पाण्डवशब्दादपीप्यते। पाण्डवेयः । भार्कण्डेयः । कथं मार्कण्ड़ः । सृण्डि इति प्रकृत्यन्तरमस्ति । तस्माद्दप्याणि LS S SLBDDDDDDSL DDS0S DDDS SS ২. ‘’ৱালি” ক্ষ, vist. -Y. o. o. oš' s. T, vrs', k, "f, v. ', ' ..