पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा०' १1 हृदयहारिण्याख्यया वृत्त्या समेतम् । 8ął मवति । यामष्टेयः । माकष्टेयः । कर्पेयः । लैखाभ्रेयः । शालाकाभ्रेयः । शाकुनेयः । शाकन्धेयः । आनि(से?धे)यः । पारि(से १धे)यः । वैश्रेयः । आातयेयः । आनुदृष्टेयः । आजवस्तेयः॥ l गङ्गगोधाविधवाशलाकाकुमारिकाकिशोरिकाकुबेरिकाम्बिकाशोकाकृकसाकृर्केलासाख डोन्मत्तागन्धपिङ्गलाध र्मिणीरुक्मिणीरोहिणीभ्यः ॥ १०८॥ गङ्गादिभ्योऽपत्ये ढग् भवति । गङ्गाया अपत्यं गाङ्गेयः । गोधाशब्दोऽत्र पठ्यते वक्ष्यमाणेन दूकास्य चाधो मा भूदिति । गौधेयः । गौधेरः । विधवाशब्दस्य पाठः अनियतपुंस्कृत्वेन प्राप्तस्य ढूकोऽपवादार्थः । वैधवेयः। शालोकया। कौमारिकेयः । कैशोरिकेयः । कवेरिकेयः । अम्बिकेयः । अशोकेयः । कार्कसेयः । कार्कलासेयः । खाडेोन्मत्तेयः' । गान्धपिङ्गलेयः । धार्मिणेयः । रौक्मिणेयः । रौहिणेयः ॥ श्वन्नश्मन्सुनामन्सुदामञ्जरतिन्बलीवर्दिझिह्माशिन् दिक्सुवक्षोविमातृमृन्मृइादिभ्यः ॥१०९॥ • धन्नित्येवमादिभ्योऽपत्ये ढग् भवति । शुनोऽपत्यं शैनेयः । अाश्मेयः। सौनामेयः। सौदामेयः। जारतेयः। घालीवर्देयः । जैह्माशिनेयः । जत्र टिलोपाभावः । दैशेयः । सौवक्षसेयः । वैमात्रेयः । मार्दयः । तथा मृदोर्मार्दयः ॥ लक्षैणश्यामयोर्वासिष्ठ ॥ ११० ॥ लक्षणश्यामशब्दयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति l लक्षणेयो भवति वासश्चेत्लाक्षणिरन्यः।श्यागेयो भवति यासिष्ठश्चेत् ॥ श्यामायनोऽन्यः । बडबाया वृपें ॥ १११ ॥ घडवाशब्दादपत्योत्पादनसमर्थ अपत्यविशेपे अभिधेये ढंग भवति। वाडवेयो भवति घृपश्चेत् । अपत्यमाने तु घाडवः l श्राघन्तत्वाद् सिद्धे वृप ऐवेति नियगादन्यत्रणव भवति ॥ ef - TerriHrlliHFIHF Hr ta' T, t.', 'a' VI, i, qis; Y