पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कन्याशब्दादपत्ये3" भवति । ढकोऽपवादः । तत्सान्नेयोगेन चास्या कनीनशब्द आदेशो भवति। कन्याया अपत्य कनन• | शुङ्गच्छगलविकणेंभ्यो भारद्वाजात्रेयवात्स्येपु ॥९९॥ शुद्धच्छगलविकूर्णशव्देभ्यो यथासह्वयं भारद्वाजात्रेयवात्स्येष्वपल्यो भवति भारद्वाजभ्रत् । शैरिन्यः । छागलो मण्डूकशब्दादपत्ये ढक्र भवति । थकारादण् वा । तेन त्रैरूयग्र ! माण्डूकेयः ॥ माण्ङ्घ* ॥ माण्डूकिः । डयावूड: ॥ १°२ ॥ छयन्तादावन्तादूङन्ताच्च प्रतिपादकादपत्ये ढग् भवतेि ! भागीरथेयः । वैनतेयः । यौवतेयः । कामण्डलेयः । ड्यावूङ इति विशेपणादन्यत्र दरदोऽपत्यं दारदः ऐडविडः ॥ g可; 3oa M डयन्तादाघन्ताद्डन्ताच द्यचः प्रातिपदिकादपत्ये देग् भवतेि । वृद्धनाम्नः' इति प्राप्तस्याणोऽपवादः । नादेयः । दात्तेयः । 愛""ーニー