पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ነኳረ सरस्घातकण्ठभरणी अध्या० ४. त्रिवेणीशब्दादपत्येऽण् भवति | त्रिवेषीशन्दत्रिविणं चादेशं ग्राओोति त्रैविणः ॥ मनुष्याश्चावृद्घनाम्नः ॥ ९४ ।। मानुष्याश्च नद्याश्च यानि नामानिष्ठं अवृद्धानि तेभ्योऽपत्यमात्रेऽण् भवति ! ढकोऽपवादः ! मानुपीनाम्नस्तावत्--शिक्षिताया अपत्यं शैक्षितः । चैकिकः । नदीनाम्नः---यमुनाया अपत्यं यामुनः ॥ ऐरावतः । नार्मदः । अवृद्धादिति किम् चान्द्रभाग्याया अपत्यं चान्द्रभागेयः | जाह्ववेयः ! मानुष्याश्चेति किम् ! सैौ(व ? प)र्णयः । वैनतेयः । मानुष्या नद्याश्च नाम् इति किम् । शोभनाया अपत्यं शाभनेयः ॥ फुञ्चाकोकिलाभ्याम् ॥ ९५ ॥ कुंश्चाकोकिलाशब्दाभ्यामपत्येऽण् भवति ! (फ ? ढ)कोऽपवादः । क्रौञ्चः । कौकिलः ॥ ऋषिकुरुवृष्ण्यन्धकेभ्यः ॥ ९६ ॥ ऋषयो वसिष्ठादयः | कुरवः वृष्णयः अन्धकाश्चेति वंशाख्याः । ऋटुप्यादिवचनेभ्योऽण्प्रत्ययो भवत्यपत्ये ! इञोऽपवादः । (शुभ्रा ? अन्या)- दिभ्यः परत्वात् ढगादिभिरेव भवितव्यम् । ऋपिभ्यस्तावद्- वासिष्ठः वैश्वामित्रः ! भुङ्कुरुभ्यः-नाकुलः साहदेवः पृष्णिम्पी वासुदेवः अ= निरुद्धः । श्रन्धकेभ्यः-श्वाफल्कः माधकः ॥ मातुरुत सझुष्यासंभद्रपूर्वयाः os मातृशब्दात् सङ्ख्यापूर्वात् सम्पूर्वाद् भद्रपूर्वाच्च अपत्येऽण् भवति, उकारश्चान्तादेशः । द्वयोर्मानोरपत्य द्वैमातुः । त्रैमातुरः । सांमातुरः । भाद्रमातुरः । उकारादेशार्थं वचनम् । प्रत्ययः पुनरौत्सर्गिकः सिद्ध एव । . ” E. 9