पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ቨ©' ፻.j1 हृदयहरिश्याख्यया वृत्या समेतगार! & ሂላሤ we हरितादिभ्योऽञः ॥ ७९ ॥ ह(मेि ? रि)तादयः प्रदाकुपर्यन्ता विदाद्यन्तर्गणाः । ह(मेि ? रि)- तादिभ्योऽञन्तेभ्योऽपत्ये फक् भवति । इञोऽपवादः ! हरितस्यापत्यं हरितायनः । कैन्दासायन इत्यादि । यञिञ्स्याम् ॥ ८० ॥ यजन्तादिअन्ताच प्रातिपदिकादपये फक् भवति । गाग्र्यस्यापत्र्य गाग्र्यायणः । वात्स्यायनः । इञन्ताद् दाक्षायणः । ‘पादनुसमुद्रं यञ? । ‘सुतङ्गमादिभ्य इञि'त्यतो न भवति, पौत्रादिग्रहणे९न्) यञिञोर्विशेषणात् | गुर्वयतो वायं प्रत्ययः ॥ शरदृच्छुनकदर्भेभ्यैो भार्गववात्स्याग्रायणेषु ॥ ८१ ॥ शरद्वच्छ्नक दर्भ इत्येतेभ्यः पैौत्रादाक्प्रत्ये फक्षत्ययो भवति यथासंख्यं मार्गववात्स्याग्रायणेपु वास्येपु । शारद्वतापनी भवति भार्गक्क्षेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भयणेो भवति आग्रायणमेत् । दार्मिरन्यः । पैौत्रादाविलेव। शारद्रतः । शरदूच्छुनकशब्दी विदादी । ताभ्यामत्रोऽपवादः फक्षत्ययों (वा ) भवतेि ॥ जीवन्तपर्वताभ्यां वा ॥ ८२ ॥ जीवन्तपर्वतशब्दाभ्यां पैीवादासपये पक्क्षत्ययो वा भवति। इन्गेऽपवादः । जैवन्तायनः जैवन्तिः । पार्वतायनः पार्वतिः ॥ द्रोणात् ॥ ८३ ॥ টুীমাহালিৰাল প্রাধান্তৰ फक्षर्ायो (प) भवति । द्रौणायनः द्रौणिः । कथमनन्तप्रापत्ये द्रोणायनः। पृथरयोगादपत्यमात्रे। शिवमोटप्रोटिकचण्डजम्भकुठारानभिम्लानकहथोरलविरलैपिष्गसुपिप्गेभ्योऽण् ॥ ८४ ॥ HH r r १. 'मि' क. पाठ: ९. 'भ्योऽण भा', १ 'द्यपिछसुपिटेभ्यो' ख. ग. че.