पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳሂላዪ सरवतीकण्ठभरणं [अध्य० है • पैत्रादाविति निवृत्तम् । अतः प्रभृति सामान्येनापत्यमात्रे विज्ञायन्ते । शिवादिभ्यः प्रातिपदिकेभ्योऽपत्येऽण्प्रत्ययो भवति । ययायथमिव्नादीनामपवादः । शैवः । श्रौष्ठः ! औष्ठिकः । चाण्डः । जाम्भः ! कौठारः । अानभिम्लानः । काहू(तः ?थः) । औरलः । वैरलः । पैष्गः । सौपिप्गः ॥ll पिटकर्पोटाकमृक्षाकवर्तनाक्षविरूपाक्षखदूरकोरेखलेखसुखलेखनैखञ्जनखज्ञेरमज्ञामेिकेभ्यः ॥ ८५ ॥ । · पिटकादिभ्यः प्रातिपदिकेभ्योऽपत्येऽण्प्रत्ययो भवति । पैटकः । s s पैटाकः । माक्षकः । घार्तनाक्षः । (वैरूपाक्षः) । खादूरकः । रैखः । लैखः । सखः । लैखनः । खाञ्जनः [ खाव्जेरः । माञ्जमिकः । पर्णकर्णकोहडकहोडककुभोर्णनाभनभागहेहयककुत्स्थदृष्णिकक्षीरहृदजलक्षदेभ्यः ॥ ८६ ॥ पर्णादिभ्योऽपत्येऽण्प्रत्ययो भवति । पार्णः । कार्णः । कैौहडः । काहोडः 1 काकुभः । और्णनाभः । नाभागः । हैहयः । काकुत्स्थः । वार्षिणिकः । ।। क्षैरहृदः । जालद्ददः ॥ यस्कलह्यदुह्यायःस्थूणतृणकर्णभलन्दनकुरुपाण्डुवतण्डर्ष्टिषेणतृणतक्षभ्यः ॥ ८७ ॥ यस्कादिभ्यः प्रातिपदिकेभ्योऽपत्येऽण्प्रत्ययो भवति । यस्कस्यापत्यं यास्क ! एवं लाह्यः । द्रौह्यः । आयःस्थूणः । तार्णकर्णः । भालन्दनः । कैौरवः । पाण्डवः । वातण्डः । अ|ाष्टिपेणः । तार्णः । ताक्ष्णः । तक्षन्शब्दोऽत्र पठ्यते का(रि)लक्षणमुदीचामिञ्ज्ञं चाधितुम् ।। ण्यप्रत्ययस्य तु बाधा नेष्यते । ताक्षण्यः ॥ s s गोपिकागोपालिकाकपिलिकाजगिलिकाबधिरिकारोहितिकायैश्चेतोत्क्षिपावर्षिकापृथेलासपत्नीभ्यः ॥ ८८ ॥ HS S uDDBDuDuDDDDuDDuDuS D S SES YS SLLLLS