पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ሤዩ सरस्वतीकण्ठाभरणं [अध्या० ४• स्तम्बायशिशपातृणशकटसुमतमिमतछजगन्धरयुगन्धरहंसकपञ्चालेभ्यः ॥ ७४ ॥ स्तम्बादिभ्यृः पौत्रादावपत्ये फक् भूवति । स्ताम्बूायनः । आग्रायणः।' शैशपायनः । तार्णायनः। शाकटायनः । सौमतायनः । मैमतायनः । आच्छयनः । जागन्धरायणः । यौगन्धरायण. ॥ हांसकायनः । पाश्चालायनः ॥ दण्डिन्हस्तिन्चमसिन्सुगल्यस्थिरकब्राह्मणाधलचटकघदराध्वरखरपकामुकेभ्यः ॥ ७५ ॥ दण्डन्नित्येवमादिभ्यः पौत्रादावपत्ये फक् भवति । दाण्डिनायनः । हारितनायनः । दऐिgहस्तिनो: फकि टेिलोपो नास्तीति पक्ष्यते । चामसा यनः । तथा सैगत्यायनः ! स्थैरकायनः । ब्राह्मणायनः । भाश्चलायनः । चाटकायनः । घादरायणः । अध्वरायणः । खारपायणः । कामुका यन: l ब्रह्मदत्तोदुस्वरशष्णशोणाश्रबालिशभण्डपेग्यश्॥७६॥ म्रद्मदत्तादिभ्यः पैत्रादावपत्ये फक् मवति । ग्राह्मदत्तायनः, औदुम्घरायणः । शाणयिनः । शणायनः ! अश्रायणः । यालिशायनः । भाण्ड६ान्ताः । कृष्णारणाभ्यां घाह्मणश्चासिष्ठयोः ॥ ७७ ॥ कृष्णरणशब्दाभ्यां माम्राणवामिष्ट्रयोरपत्याद्यर्थशेिपणयोभिधेयपो: फक्प्रत्ययो भवति यथासूंयम्, कृष्णयिनो भवति मुणयेत् । केणिरन्यः । राणायनो भयति वासिष्ठश्चेत् । राणिरन्यः ॥ शलकुंक्रोष्ट्रबोलेॉपश् ॥ ७८ ॥ शङ्ख्कोपुट्टान्दाभ्याम्पले पैयादी फस्प्रत्ययो मृवति तरसन्नियो*ामयरन्स्पस्य 守3ü TMstis: मौष्टायनः