पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/157

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ናie ፻.] हृदयहारिष्यास्यया वृत्त्या समेतमू। ፪ካላ8 अश्धाश्मशङ्पुटकुटरोहिणखर्जूपिण्डूरभडिलभग्डिर्लभडितभण्डितेभ्यः फञ् ॥ ६० ॥ आङ्गिरस इति निवृत्तम् । अश्धादिभ्यः पैत्रादावपत्ये फञ् भवति । आश्वायनः । (आश्मायनः ।) शहूशब्दो गर्गदायुक्तः । कुञ्जादिषु च षक्ष्यते । तेन त्रैरूप्यम् । शाक्षायनः । शाह्वायन्यः । शाक्षयः । पौ(गा ? टी)- यनः । कीटायनः ।। रीहिणायनः ! सार्जूरायणः । पैण्डूरायणः । भाड़ि लायनः । भाण्डिलायनः । भाड़ितायनः ! माण्डितायनः । : प्रहतरामेदक्षान्तकालकाशकुलगोबौह्वार्कस्वनध्वनपादचक्रेभ्यः ॥ ६१ ॥ प्रहृतादिभ्यः पौत्रादावपत्ये फञं भवति । प्राहृतायनः ।। रामोदा यनः ! क्षान्तायनः । कालायनः । काशायनः । कौलायनः । गौवाह्वायनः । आकीयणः । सैौवनायनः । ध्वानायनः । पादायनः । चाक्रायणः॥ ग्रीवाश्रीविष्ठापवित्रापविन्दागोमिन्वाग्रिमन्श्यामधूमधू म्रवैस्तविश्वानरविदेभ्यः ॥ ६२ ॥ ग्रीवादिभ्यः पौत्रादावपत्ये फञा भवति । ग्रैवायणः । श्राविष्टायनः । पावित्रायणः । अपविन्दायनः । गोमायनः । वाग्ग्मायनः । शयामायनः । धौमायनः । धौम्रायणः॥ यान्तायनः । वैश्वानरायणः॥वैदायनः ॥ जडखडार्हग्रीष्मवीक्षविशम्पविशालगिरिचपलनमदासकानडुह्येभ्यः ॥ ६३ ॥ जुडादिभ्यः पैनादवपत्ये फं भवति । जाडायनः । खाडायनः । मू? अ0र्हीयणः । ग्रैष्मायणः । वैक्षायणः । वैशम्पायनः । वैशालायनः गैरायणः ॥ चापलायनः ॥ नामदासकायनः । अनडुह्यायनः । । धन्यधर्मैर्जुनवैल्योत्सातवकितवश्द्भखादिरसुमनोदुर्मनाभ्यः ॥ ६४ ॥


Trupm -- “*----- క్షాణి" ' 'लभडिकभण्डिते' ग पा: ff3:۰ ۹۰ "RRafa', 'याँ' क. पाठ, I؟