पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&ሤቒ सरस्वतीकण्ठभरण [अध्या० ४. धन्यादिभ्यः पैौत्रादावपत्ये फञं भवति .... **• ... l আলাৱান শুনি ৷ ঘৰ ৷ जातस्य अपत्यं जातायनः । पुंसीति किम् । जाताया अपत्यं जातेर्यः । शपभरद्वाजाभ्यामात्रेये ॥ ६६ ॥ LS ES LLLS LS LS DDDDDDD DB भवति । शापायनः अत्रेयश्चेत् । शापिरन्यः । भारद्वाजायनः अत्रेयश्चेत् } भारद्वाजोऽन्यः । बिदादित्वादश्ञम् । आत्रेयाद् भारद्दाजे ॥६७॥ अत्रेयशव्दाद् भारद्वाजेऽपत्याविंशेपे फञम् भवति l अत्रेयायणः भारद्वाजश्चेत् । अत्रेयिरन्यः ॥ भर्गात् त्रैगर्ते ॥ ६८' ॥ भर्गशब्दात् त्रैगर्तऽपत्यविशेषे फञ्जु भवति । भागायणः त्रैगतैश्वेत् भागैिरन्यः । अश्वादिगणसूत्राण्येतानि ॥ कुञ्जत्रध्नशङ्खभस्मगणलोमशटशाकशुण्डाशुभस्क ー。 न्दस्कम्भविशाभ्यः फ्यञ् ॥ ६९ ॥ कुष्ठादिभ्येो गोत्रादिभूतेभ्यः पौत्रादावपत्ये फ्यञ्प्रत्ययो भवति । कौञ्जायन्यः ! कैौञ्जायन्यैौ । एवं ब्राध्नायन्यः । शाङ्क्षायन्यः । भास्मयन्यः । गाणायन्यः । लैमायन्यः । शाटयन्यः । शाकयन्यः । शौण्डायन्यः । शैौभाग्यन्यः । स्कन्दायन्यः । स्कम्भयन्यः । वैशायन्यः । पौत्रा दाविलेव । कौजिः । अनन्तरापरये इश् ॥ स्त्रीबहुपुफकू १२ ॥ ७० ॥ १. 'य: दीप', २ ‘विपाइभ्य " *ीं गा पाट ,