पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० सरस्वतीकण्ठाभरणं [अध्यां० ४० मधुशब्दातूपैौत्रादवपत्ये यज्भपति ग्राह्मणे वाच्ये । माधव्यः श्राह्मणश्चेत् । माधवोऽन्यः ॥ बभ्रत्रोः कौशिके ॥ ५५ ॥ घधुशन्दात् पैौनादवपये यन् भवति कौशिके वाच्ये । घाभ्रव्य कौशिकश्चेत् ॥ घाभ्रवोऽन्यः । बभ्रुशब्दो गर्गादिषु पठित एव । ततः सिद्धे यञि कौशिके नियमार्थे वचनम् । गर्गादिषु पाठोऽन्तर्गणकार्यार्थः । तेन 'लोहितादिभ्म' इत्यादिना स्नियां ध्फप्रत्ययः । घाधव्यायणी । कवेराङ्गिरसै በክ “ጻኳ |በ 'कवेशन्द्रदक्रिसोऽत्यविशेषे पैद्वार्दी ग्रन् भवति । काव्यः । आङ्गिरस इति किम् । कावेयः । कविशब्दो गर्गीदिपु पठ्यते । तस्य नियमार्थं वचनम् । अङ्गिरस एव यथा स्यात् । लोहितादिकार्यार्थो गणे पाठः ।। काव्यायनी ॥ ' वोधात् ॥ ५७ ॥ बेोधशब्ददाह्निरसे पौत्रादावपत्ये यञ् भवति। बैध्यः. । अङ्गिरस इति किम् । वैौधिः ॥ वतण्डात् ॥ ५८ ॥ । वतण्डशब्दादाङ्गिरसे पौत्रादवपत्यविशेपे यन् भवति। वातण्डयः । केिमर्थमिदम् । गगीदिप्वय पठित एव शिवादिष्वपि पठयते । ताङ्गिरसे शिवाद्यणो माधनार्थं पुनर्वचनम् । अनाङ्गिरसे तूभवत्र पाठसामभ्यात् प्रत्ययद्वयमपि भवति । घतण्डचः । वातण्डः ॥ स्मियां लुकू ॥ ५९ ॥ अङ्गिरस इत्येय ! वतण्ठशब्दादाङ्गेिरसस्य यञ्प्रत्ययस्य लुग्भवति । छकेि कृते 'घतण्डाराठचण्डलेभ्य' इतेि डीन् । चतण्डी । अनाद्विरस्यां तु तण्यायनी । शिवायणि कृते वातण्डी ॥ T. ʻGt' s qs:,