पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

To & हृदयहारिण्याख्यया वृन्या समैतमें । ፻gጳ . मुसलोलूकजतुकर्णमन्त्रिताश्मरथशर्कराक्षपूतिमाप स्थूरारगतपिङ्गलकृष्णगेलन्देभ्यः ॥ ५० ॥ मुसलादिभ्यो गोत्रादिभूतेभ्यः पौश्चादावपत्ये यञं भवति । मुसलस्यापत्यं पौत्रादिमैौसल्यः । एवमौलूक्यः । जातुकुण्येः । मन्त्रित्यः । आश्मरथ्यः । शार्कराक्ष्यः । पौतिमाष्यः । स्थेौर्येः । अारगल्यः । पैङ्गल्यः । काष्र्ण्यः । गैौलन्यः ॥ भिप्रतितिक्षाभडितभण्डितचिकितेन्द्रह्मदेवहूपिप्पल्वेकलूवृहदक्षिजमदग्निपराशरेभ्यः በ “ጻ8 | भिपगादिभ्यो गोत्रादिभूतेभ्यः पौत्रादावपत्ये यञं भवति । भिषजोऽपत्यं पौत्रुदिभैषज्यः। तैतिक्ष्यः । भाडित्यः । भाण्डित्यः । चैकित्यः । ऐन्द्रहव्यः । दैवहव्यः ! पैप्पलव्यः । ऐकलव्यः। बार्हदग्न्थः । (जामदग्न्यः !) पाराशर्यः । कथम(न)न्तरापत्ये रामो जामदग्न्यः व्याः पातशर्ये इति । पौत्रादिकार्यकरत्वात् पुत्रोऽप्यभिधीयते । जामदग्, पाराशर इति च प्रथमापत्यविवक्षायामणपेि ॥ दुल्भकुलटकुटीगुचणकचुलुकोजंकर्कटालपिन्सवंर्ण सुवर्णसुलाभिद्विदह्यदादिभ्यः ॥ ५२ ॥ दल्मादिभ्यः पैत्रूदृश्वप्रत्ये यञं भवति । दल्भस्यापत्यं पौत्रादिर्दीर्भ्यः । कैौलठ्यः । कैंटीगल्यः । चाणक्यः । औलुक्यः ॥ औज्यः । ॠकृष्ट्रयः । आलाप्युः। सावर्ण्यः । सौवर्ण्य. ।। सौलभिद्यः । वैदहृद्यः । भकृतिगणेोऽयं गर्गादिः । एवमन्येऽपि यथादर्शनमवगन्तव्याः ॥ वाजादसमासे ॥ ५३ ॥ धाजशब्दादसमासे वर्तमानादपले पौत्रादौ यन् भवति . [भवात वैाजस्य० पर्य पैौत्रादिवौज्यः । समासे तुसॉवजिः॥ t मधोत्रंह्मणे ॥ ५४ ॥ “ጻ« ̊ T,