पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

燃9く。 सरस्वतीकण्ठभरणं • {अध्पा० ४ • लोहितशंशितबभ्रुवल्गुमण्डुमङ्क्षुशङ्कुलिगुजिगीपुणु* हळुमन्तुतन्तुभ्यः ॥ ४७ ॥ - लोहितादिभ्यो गोघ्रादिभूतेभ्यः पैत्रादावपत्ये यञ्प्रत्ययो भवति । लोहितस्यापत्यं पैनादिलैहित्यः । शांशित्यः । नाभ्रव्यः (कौशिक) एवेत्यथैः ॥ विशेपेो घक्ष्यते । वाल्गव्यः । भाण्डव्यः । माङ्क्षव्यः । शाङ्कव्यः । लैगव्यः । जैगीपव्यः । गौहलव्यः । मान्तव्यः । तान्तव्यः । ख्रियां तु लैहित्यायनी शां(शि)त्यायनीति 'लोहितादिभ्यः शकलान्तेभ्यो नित्यमि?ति ङीप्प्रत्ययः । - मनुमानार्यासूनुखुकपर्ककथकाक्षतरुक्षतालुक्षतण्डवतण्डकविकतेभ्यः ॥ ४८ ॥ मन्वादिभ्यः प्रातिपदिकेभ्यः पैत्रादावपत्ये यञ् भवति । मनोरपत्यं पौत्रादिर्मानव्यः । कथं मानवीं प्रजा । लोहितादित्वान्नित्यं ख्रियां चीष्प्रल्ययेन भवितव्यम्। नैवम् । अत्रानन्तरापले ऋपिवचनत्वादण्। मानायी । मानाय्यः । तथा सौनव्यः । स्राव्यः ! कापैक्यः । काDD DDDSSSDD DDDDS DDDD S DDDSDDS आङ्गिरस एवेत्यर्थविशेषेो वक्ष्यत ! तथा फाव्यः आङ्गिरस एवेत्यत्राप्यर्भ विशेपः । कात्यः ॥ ". शकलकण्वगोकक्षागास्त्यकुण्डिनीयज्ञवल्कवर्णवल्काभयजातविरोहितवृषगणरहूगणशणिडलमुद्रलेभ्यः ["]॥ ४९ ॥ * शकलादिभ्यो गोत्रादिभूतेभ्यः पौत्रादावपत्ये यज्ञं भवति । शक• लस्यापत्यं शाकल्यः । एवं काण्व्यः । गौकक्ष्यः । अगस्त्यः । कौण्डिन्यः । याज्ञवल्क्यः । वाणैवल्क्यः ! अभयजात्यः । वैरोहित्यः । वार्षगण्यः । tहूगण्यः ॥ शाण्डिल्यः । मौद्गल्यः ॥ ግ. go R ናቨõ፥.