पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पं॰ १.1 हृदयहारेिण्यात्यया वृक्या समेतम्। { ፬wፅ ऋतभागादिभ्यः पीयादावपये अयूक्षत्ययो भवतेि । ऋतमागस्यापत्यम् अर्तमागः । एवं द्दार्यश्वः । प्रैयकः ! अपस्तम्भः । फैीचयारः । शारद्वतः । शौनकः । धैनघः ! " गोपवनशिधुबिन्दुभाजनाश्वावतानश्यामाकशम्चकश्यापर्णेभ्यः ॥ ४३ ॥ गोपवनादिभ्यः पैीघादावपत्ये अन्भत्ययो भवति । गोपवनः । शैग्रवः । बैन्दवः । (भाजनः । अ0श्वायतानः । श्यामाकः । शाश्वकः । शयापर्णः | हरितकिन्दासबह्मस्कार्कलूपय़ध्योगविष्णुवृद्धप्रतिबोधरथीतररथन्तरगविट्रिगविकािलनिषादशवरमठरसृद्वारुपृदाধ্ৰুগীয়াপ্ল ৷৷ ৪৪ ৷৷ इतिदिग्यः पौत्रादावंपत्येऽक्षत्पयो गवति । हरितस्थापत्यं पैश्रादि द्दारीतः ! एवं दैनिन्दासः । पद्मस्कः । अर्कल्पः । घाध्योगः । वैष्णुवृद्धः । भातियोधः । रार्थीतरः । राधन्तरः | गविष्ठिरः ! गविष्ठिलः | नैपादः । शाबरः । माठरः ! सादरवः । (पादकवः) । त एते विदादयः ॥ गर्मवत्साजव्याघ्रपाल(सैन्य?)संस्कृतिप्राचीनयोगपुलस्तिरेभशष्टशङ्खाग्निवेशेभ्यो यञ् ॥ ४५ ॥ गर्गादिभ्यो गोत्रादिभूतेभ्यः पैौद्रादावर्य यन्त्ययो भवति । गाग्यैः । घात्स्यः । अभ्यः । वैयमिषाद्यः । सांस्कृत्यः । प्राचीनयोग्यः । पैौलस्त्यः । रैभ्यः । शाठ्यः ! शाङ्ख्य । आग्निवेश्यः | गोवादीति किम् । गर्गो नाम कश्चित् तस्यापत्यं गार्गिः ! पैौादाविति किम् । गर्पिः ।