पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{9 ጻ सरस्वतीकण्ठाभरणं • [अध्या? ४ (घिम्बा ?'व्यासा)दीनामपत्यमात्रेऽभिधेय इञनत्ययो भवति । तुसत्रियोगेन चान्यस्याकड़ादेवः । व्यासस्यापत्यं वैया(सिक: सकेि) l सौधातकिः । वारुटकिः । नैषादकिः । चाण्डालाकेिः । चैम्बकिः । नैषाद इति `, शिवादिपाठातू ॥ पुनर्भूपुत्रदुहितृननान्दृनिषादेभ्योऽनन्तरेऽञ् ॥ ३९ ॥ पुनर्मूलधूतेभ्योऽनन्तरेऽपत्येऽञ्जूलत्ययो भवति । पुनभ्र्वोऽपत्यं पौनभैवः । पौत्रः । दौहित्रः । नानान्द्रः । नेपदः ॥ परस्त्रियाः परशुश्च ॥ ४० ॥ परखीशब्दादनन्तरापत्ये अञ्प्रत्ययो भवति । परशुश्वास्यादोशो भवति । परस्निया अपत्यं पारशवः । ब्राह्मणोढायाः शूद्राया अपत्यमि ल्यर्यः । तथा च स्मृतिः--- 'विश्राच्छूद्रा निपादाख्यं सुते पारशर्व तथा । ' * già l बिदोवैकश्यपकुशिकभरद्वाजोपमन्युकिलातविदर्भ. विश्वानरर्ष्टिषेणेभ्यः पौत्रादौ ॥ ४१ ॥ विदादिभ्यः पौत्रादावपत्ये अज्ष्त्ययो भवति । विदस्यापत्यं पौत्रादि (बैदः ।) সুন্টু ॥ (काश्यपः ) कौशिकः । भारद्वाजः । ས་ न्यवः । कैलातः । वैदर्भः । वैश्वानरः । अ|ार्ष्टिषेणः । पौत्रादाविति किम् । चैदिः । अनन्तर इञ् ॥ w ऋतभागहर्यश्धप्रियकापस्तम्बकुचवारशरद्दच्छ्नकधनुभ्यः ॥ ४२ ॥