पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० १] हृदयहाण्यािख्यया वृत्त्या समेतपू । ጳ ሃሂዃ सुधावदादिभ्यो गोत्रादिभूतेभ्य इञवल्ययो भवतेि अपत्येऽभिधये । सुपा पियते यस्यासी सुधावान्। तस्यापत्य सीधा पतिः । पीदकरसादिः ! उभयपदवृद्धिः । अनुरहतिः ! अनडुद्देः । पश्चिः ! सातिः । अाष्ठैिः ।। क्षैमवृद्धिः । मापिः । शारापिः । शार्ङ्गलिः । तौदिः । स्वारनादिः । गोत्रादिभ्य इलेव । सौधावतः । प्राकारन्नगराभ्यां मर्दिनः ॥ २२ ॥ प्राकारनगराभ्यां परस्मान्मर्दिन्शव्दादपत्य इन्क्षत्ययो भवति । प्राकारमर्दिः । नगरमर्दिः । इन्द्राग्निदेवेभ्यः शर्मणः }} ३३ ॥ इन्द्रादिग्यः परस्माच्छर्मन्शब्दादपत्ये इन्त्ययो भेषेति । ऐन्द्रशर्मिः । अग्निशर्मिः । दैवशर्मिः ॥ उदञ्चः संज्ञायाम् ॥ ३४ ॥ उदञ्चोऽपत्ये संज्ञायां गम्यमानायामशक्त्ययो भवति । औदश्चिः । संज्ञात्वादेव नलोपाभावः । संज्ञायाभित्येव । औदीचः ॥ कुसुभ्यां नास्नः ॥ ३५ ॥ फु सु इत्येताम्यां परक्षिामनशब्दादपत्ये इन भवति । कीनामेिः । सैनामिः ॥ शिरोलीमभ्याम् ॥ ३६ ॥ शिरोलोमशब्:ाम्यामत्येऽभिधंपे इन्प्रत्ययो भवति । केवलो रपत्यायेंन योगाभाव देती शिरोलोगशब्द तदन्तौ ग्रहीते। (हस्तिशीर्ष: *शीर्षस्तद्धिते च' इति शीर्पभावः । शारलेमिः । we ex ܔܖ सम्भूयोम्भेोभितेजश्शलङ्कूनां लोपश्च ॥ ३७ ॥ सम्भूयप्रभृतीनामषत्येऽर्थे इञ्प्रत्ययो भवन् ि। अन्तल । सुस्ंयः । अम्भिः ! अमितैजिः । शालङ्किः । भूयोऽपि केचिन् ।