पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

99 सरस्वतीकण्ठभरण अध्या० १ चारिः । हारीतस्यापत्यं हारीतिः । प्रागण इति किम् । शिवस्यापत्यं शैवः । शेप इति किम्। विदस्यापत्यं पौचादि वैदः। गाग्र्यः ॥ उदङ्कादिभ्यश्च ॥ २७ ॥ उदङ्कादिभ्योऽपत्यमित्येतस्मिन्नर्ये इञ्प्रत्ययो भवति । ऋष्यणोऽपवादः । औदह्निः । औद्दालकिः । अारुणिरित्यादयः । बाहूपबाहूपबिन्छजधेनुशटाकुशिवाकुम्यो गोत्रादिभ्यः ॥ २८ ॥ घाद्दादिभ्यो गोघ्रादिभूतेभ्योऽपत्ये इञ्प्रत्ययो भवति । बाद्दविः ! औपवाहविः । औपबिन्दवः । आजधेनविः । (च? शो)टाकविः । शैवाकविः । गोत्रादिग्य इति किस् । वाहुर्नाम कश्चित् । तस्यापत्य धहवः । वृकलाकृकलाचूड़ाबलाकाजङ्काछगलाभगलालहक' ध्रुवकाधुवकामूपिकासुमित्रादुर्मित्राभ्यः ॥ २९ ॥ घृकलादिभ्यो गोत्रादिभूतेभ्योऽपत्येऽभिधेये इञ्प्रत्ययो भवति । वार्कलिः । काकैलिः । चौडः । घालाकिः । जाह्नः । छागलिः । (भागलिः) लाहकः । ध्रौवकिः । धौवकिः । मौपकेिः । सौमित्रिः । दौर्मित्रिः । गोत्रादिम्य इति किन् । वार्कलः । युधिष्ठिरार्जुनरामसङ्कर्पणकृष्णगदप्रद्युम्नसाम्बसल्यकशरासुराजीगर्तेभ्यः ॥ ३० ॥ युधिष्ठिरादिभ्यो गोत्रादिभूतेभ्यः इञ्प्रत्ययो भवति । यौधिष्ठिरिः । अर्जुनिः ।। रामः । साङ्कपैग्निः ! कार्पिणः । गादिः ! प्राद्युम्निः । साम्बिः । सात्यकिः । शैौरिः ! अप्सुरिः । अाजीगर्तिः । गोत्रादिभ्य इति किम् । यौधिष्ठिरः ll सुधावत्पुष्करसदनुरहदनडुत्पञ्चससाष्टक्षेमवृद्धिमापशराविश्रृंखलातोदिखरनादिभ्यः ॥ ६१ ॥