पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳ የ›ኛ सरस्यतीकण्ठाभरणं [અધ્યાન છે. त्र्यक्यवा विद्या त्रिविद्या तामधीते त्रैविद्यः । अनपत्य इति किंग् । मैंमातुरः । अजादेरिति किम् । पञ्चभ्यो गर्गेभ्य अगतः पश्गर्गरूप्यः | अद्विरित किग्। पञ्चकपालस्य पुरोडाशस्येदं पाञ्चकपालम्। प्राजितीय इत्येव । द्वाभ्यां नौम्यां तरन् द्विनाविकः । प्राग्वतेरशिकलिभ्यां ढफू ॥ १८ | 'तेन तुल्यं क्रिया चेद्वतिः’ इति वक्ष्यति । प्राग् वतिसंशब्दनाद्येऽर्थास्तेष्वमेिकलिभ्यां ढक्प्रत्ययो भवति । आग्रेय: कालयः । एवममेिदवती अस्य, अग्नेः स्वं निमित्तमुत्पातः संयोगो वा अग्नेयः । श्राग्वतेरिति किम् । अग्निवत् कलिवत् । अग्नित्वं कलित्वम् । अणादिवाधार्थे वचनम् ॥ स्त्रीपुंसाभ्यां नञ्स्नञौ ॥ १९ ॥ ख्रीपुंसाभ्यां प्राग्वतेरर्थेपु यथासङ्क्षयं नञ्स्नञौ प्रत्ययैो भवतुः । in a w va स्रीणां समूहः लैणम्। पैन्नम्। एवं स्रीपु भवं स्रीभ्यो हितमित्यादीं । प्राग्वतेरित्येव । स्त्रीवत् । पुंश्चत् l भावे वा ॥ २० ॥ स्रीपुंसाभ्यां नव्स्नजी भाव वा भवतः । खैणम् । स्रीत्वम्। पौलम्। पुंस्त्वम् । त्वतलावेव प्राप्तौ ॥ गोराश्च यत् ॥ २१ ॥ गीशब्दादजादिप्रत्ययप्रसङ्ग यद् भवति । गवि भवं गो: स्वे वा गव्यम् । अचीति किम् । गेरागती गीरूभ्यः । तस्यापत्यमम् ॥ २२ ॥ अर्थनिर्देशार्थं पूर्वोत्तरैः प्रत्ययैरभिसम्बध्यते । तस्येति पठचिन्तादपत्यभित्येतस्मिन्नर्थे प्रागुक्ता अणादयो भवन्ति । उपगोरपत्यमौपगवः । दितेरपत्यं दैत्यः । एवं वार्हस्पत्यः । अाश्वपतः । पार्थिवः । औत्सः । आग्नेयः । कालेय इत्यादि । ४ायात ll २३ । अपत्ये येऽणादयस्ते गेीात्रादिपुरुपेभ्य एव भवन्ति । यस्य यस्य