पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/147

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पॉ० १४] हृदयहारिण्याख्यया वृत्त्या समेतम् । 《gt वृहदादिभ्य, प्राजितीयेष्पर्थेष्वञ्प्रत्ययो भपति । चार्हतः । माहतः । राथन्तरः । माध्यन्दिनः । भाल्कीयः । माहानदः । महानसः | माहाप्राणः ! इञादीनामपवादोऽयम् ॥ बष्कयादसमासे ॥ १३ ॥ बष्कयशब्दादसमासे प्राजितीयेष्वर्थेपु अञ्प्रत्ययो भवति । घाप्कयः । समासे तु सौबाष्कयिः । अत इञं भवति ॥ उदस्थानाद् देशे ॥ १३ ॥ उदस्थानशब्दाद् देशेऽभिधये अन्यत्ययो भवति । उदस्थाने भव औदस्थानः । अन्यत्रोदस्थानो नाम कश्चित्, तस्यापत्यमौदस्थानिः । पूर्ववदिष्म् ॥ ग्रीष्मादच्छन्दसि ॥ १४ ॥ ग्रीष्मशब्दादच्छन्दसि प्राग्जितीयेष्वर्थेप्वञप्रत्ययो भवति । ग्रैष्मः | अच्छन्दसीति किम् । मैप्मी त्रिछुप । अणेव भवति । देवाद् यञ् च ॥ १५ ॥ देवशब्दात् प्राजितीयेष्वर्थपु यञ्प्रल्ययो भवति । चकारादश्च । दैव्यः (दैवम्) । ब(हिं? हि)पष्टीककू च ॥ १६॥ घ(हिँ ? हि)इशब्दात् प्राजितीयेष्वर्थपु, टीककूमत्ययश्वकाराद् यन् च भवति । ‘अव्ययानारात्' इति टिलोपो वक्ष्यते । चहिर्भवो वाहकः घाह्यः ।। टकारो ङीबर्थः । घाहकी ॥ ह्रिगोरनपत्येऽजादेर्लुगाद्दिः ॥ १७ ॥ अपत्यादन्यस्मिन् प्राग्जातीयेऽर्थे द्विगोरुत्पन्नस्साजादेस्तद्धितस्य संछैछुग्। भवति, नतु द्विः । पञ्चसु कपाठेयु पञ्चकपाल्या वा संस्कृतं पश्वकपालम् । तस्मास्वणि पाञ्चकपाठण् । चीन् पेदान् विवे(र्दैि १दी) घा अधीते त्रिवेदः firsRsà किम् पूर्वस्याँ शलायां भवः। पौर्वशालः