पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/146

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R? o सरस्वतीकण्ठाभरणं [अध्या० ४. अः स्थाम्नः ॥ ५ ॥ स्थामन्शब्दात् प्राजितीयेष्वर्थपु, अप्रत्ययो भवति । स्थाम(श ? नश)व्दस्य सामथ्र्यवचनत्वादपत्याद्यथंरशेपैः केवलस्य न योग इति तदन्तस्य ग्रहणम् । अश्वस्येव स्थामा यस्य अश्वत्थामा । तस्यापत्यादि 회II: || लोम्नोऽपत्येषु ॥ ६ ॥ लेोमान्ताद् घहुष्वपत्येषु अः प्रत्ययो भवति । ... • ॥ पृथिव्या ञः ॥ ७ ॥ पार्थिवः पार्थिव । अझुत्सोदपानविष्करविनदतरुणतलुनधेनुपौलुकुणसुवर्णपृष्पदंशेभ्यः ॥ ८ ॥ उत्सादिभ्यः प्राग्जितीयेष्वर्थेप्वञ्प्रत्ययो भवति । अणस्तदपवादानां च चाधकः । औत्सः । औदपानः । वैकरः l वैनदः l तारुणः । तालुनः | धैनवः । पैलुकुणः । सौवर्णः । पृष्पदशः इति गणसूत्रमेवात्र पृठितम् । तस्यायमर्थः- पृपादित्यं (सेस १ शेs)भिधेये अ5नमुत्पादयति qជំនឿs अन्यत्रापि पार्पदः ! अणेव भवति ! स्वरे विशेषः ॥ भरतकुरुसत्त्वदिन्द्रावसानजनपदपञ्चालोशीनरेभ्यः II * ti भरतादिभ्यः प्राग्जितीयेध्यर्थेप्वप्रत्ययो भवति । भारतः कौरवः । सात्वतः । ऐन्द्रावसानः । जानपदः । पाश्चालः ! औशीनरः ॥ त्रिष्टुवनुष्टुप्ककुबुष्णिकपड्रतिजगतीदृहतीभ्यः ॥१०॥ त्रिष्टुवादिभ्यः प्राग्जतीयेष्वर्थेष्वन्प्रत्ययो भवति । श्रैष्टुभः । अनु• ष्टुभः । काकुभः । औष्णिहः । पश्ःि । जागतः । बार्हतः ॥ घृहन्महद्रथन्तरमध्यन्दिनभट्टकीयमहानदमहानसमहाप्राणेभ्यः ॥ ११ ॥