पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/145

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदयहाारीण्याख्यया प्रत्या समेतम् । १३९ पा० १. अथ चतुर्थोऽध्यायं l आधपत ll दिल्यदिल्यादिल्ययमेभ्यो o | R A दित्यादिभ्यः प्राजितीयेष्वर्थपुण्यप्रत्ययो भवति । (कर्तरि ? अर्थ वि)शेपलक्षणाणपवादानयं दैत्य इति ण्यस्यावकाशः । अर्थविशेपलक्षणस्याणपवादस्य ढकोऽवकाशः आत्रेय इति । इहोभयं आप्नोति दितेरपत्यमिति । पूर्वविप्रतिपेधेन ण्य एव भवति । दैत्यः । कथं दैतेयः ॥ ‘एरतिनः' इति डीष्प्रत्यये दितिशब्दातू स्त्रीलक्षणढकझत्ययो भवति । हूं चाय प्रातिपादिकग्रहणपरिभाषाविपयः । दितिशब्दस्य खियाँ नियतरवात । एवमदितेरादित्यः । आदित्यस्या दित्यः । यमस्य याम्यः पत्युत्तरपदाच ॥ ३ ॥ पतिशब्दोत्तरपदाच प्रातिपादिकातू प्राजितीयेष्वर्थपु, ण्यप्रत्ययो भवति भार्हस्सत्यम् । बानस्पत्यम् कथमैर्पितमिति । उपूपतिर्नाम पत्रे तस्येदमित्यथें पत्राद्वे?द्वाह्य इत्यजेवें भवति ॥ अश्वशतधनगणरांछूकूलग्रेहपशुधोंन्यधर्मधन्वन्सभा प्राणसेनाक्षेत्रादिपूर्वीदणू ॥ ४ ॥ अथादिपूर्वात पतिशब्दात् प्राजितयेष्वर्धेश्वण्यो भवति । पर्धस्य प्रयस्यापवादः । आश्वपतन्1(शातपत५ l)पनपर्त, गाणपर्त, राष्ट्र पर्त, कैलपर्त गाईपतं पाशुपर्त धान्यपतं, धार्मपत, धान्वपतं, सार्भा तं प्राणपतं, सैनापतं, क्षैत्रपतम् । (पूर्वस्यापवादे) ॥