पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RRf सरस्वतीकण्ठाभरणं [अध्या० ३• वतण्डारालचण्डालेभ्यः ॥ १२६ ॥ वतण्डादिभ्यो जातिवचनेभ्यः स्त्रियां ङीन्प्रत्ययो भवति । वतण्ट* स्यापत्यम् अङ्गिरसं स्री'वतण्डाचे'ति यञ् । तस्य ‘स्त्रियां लुगि'ति लुक् । वतण्डीं प्रत्ययलोष क्षणेन यञन्तलक्षणयोः प्फीपोरपवादः । अराली । चण्डाली । जातिलक्षणडीपोऽपवादः ॥ भोगवद्गौरिमतोः संज्ञायाम् ॥ १२४ ॥ भोगवद्भौरिमदिल्यतयोः संज्ञायां विपये स्रियां डीन्प्रत्ययो भवतिउगिलक्षणस्य डीपोऽपवादः । भोगवती । गैीमिती । ननु च मेोगावर्दीरिमझयां घनन्तादिनन्ताच मतुल्यायुदात्ताभ्यां स्वरे रूपे वा विशेषो नास्तीति किमर्थमिदमुच्यने । ‘धरूपकल्पे'त्यादिना भेोगवतितरागैमितेितरेत्यादी नित्यं हुस्वी यथा स्यात 1 डीपेि तु उगेित इन्सुमित्रुंशब्दनेन विहेितस्य ङयो विकल्पेन ह्रस्वः स्यात्। संज्ञायामिति किन् । भोगवतीतरा भोगवतितरा । गौरिमतीतरागैरिमतितरा ॥ नृनरयोईद्धिश्च ॥ १२५ ॥ नृनरशब्दयोः स्नियां डीन्प्रत्ययो वृद्धिध भवति । सा च नृशब्दे ऋकारस्य नरशब्दे चान्त्यलेपे कुते आन्तरतम्या(न्ना ? छ)काराकारस्य भवति । नारी । नारी । ऋकारान्तलक्षणे बीपि जातलक्षणे डीपि च प्राते वचनम् ॥ यङश्चाप् ॥ १२६ ॥ यङ इति प्यशुल्यडोः सामान्येन ग्रहणम् । तदन्तात् प्रातिपदिकात् त्रियां चाप्प्रत्ययो भवति । डीपोऽपवादः। कारीपगन्ध्या । वाराह्मा । असौवीर्या । पकारः सामान्यग्रहणार्थः । चकारः स्वरार्थः ॥ यअश्ध पावटात॥ १२७ ॥ पान्तादवष्टशब्दाच्च परो येीयन् तदन्ताच्च प्रतिपादिकात ख्रियांचाप्प्रत्ययो भवति । टापोऽपवादः । शार्कराक्ष्या पौतिमाप्या । गौकक्ष्या । प्यङः सम्प्रसारणे गौकक्ष्यप्रतिपधमाचक्षते । तेपा पक्षे गौकक्ष्यापुत्रः (गो? गौ)- कक्ष्यापतिरिति भवति । ननु किमथेमत्रोदाहेियते गौकक्ष्यशब्दः । (कौस्या ?