पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ttle %.} हृदयहाण्यािस्यया वृत्त्या समेतम् । የ ጳv$ मैौडया)दिषु पठ्यते। ततश्च प्यङस्तत्वात् यडब्धविति चापि गैौफक्ष्येति सिध्यति । व्यडः सम्प्रसारणे च कृते गीकक्षीपुत्रः गौफक्षीपतिरिति च सिध्यतीति गीनदयाः (ये वन्ये से १) । यूनस्तिः ॥ १२८ ॥ युवन्शब्दात् स्निायां तिप्रत्ययो भवति । नान्तलक्षणस्य ङीषोऽप* वादः । युवतिः । कथ युवनी । यौतेरौणादिकात् (त्तिान् ?ति)प्रत्ययान्ताद् 'एरक्तिन' इति डीपू भवति । १बह्वज्गुरूपान्तानार्पगोत्राणिञोरन्त्यस्य प्यङ् ॥ १२९ ॥ घहु(ची? चॅी) गुरूपान्तावनार्पगोत्रविहिताणिर्जी यी पातिषदिकशब्दौ तयोरन्त्यस्यालः स्थाने खियाँ प्यडादेशो भवति । करीपस्येव गन्धोऽस्य करीपग(न्धी?न्धिः!) तस्यापत्य स्त्री, औत्सर्गेिकोऽणू, करीपगन्ध्या । कौमुदगन्ध्या । वराहाया अपत्य स्त्री, अत इन् वाराह्मा । बलाकाया अपत्यं स्त्री, वाद्वादीञ्, बालाक्या । बढ्जाहर्ण किन्। भैमी । दाक्षी । गुरुपान्तग्रहण किम् । औपगवी । (ओपगवा। १ कापट)ी । लनार्पग्रहण किम्। वासिष्ठी । वैश्वामित्री । गोत्रप्रहर्ण किस्। आहिच्छत्री। कान्यकुब्जी । अणिमेरिति किग्र । आर्तभागी । आटिपेणी 1 विदादित्वादश् । डीनेव भवति । ङकारः सामान्यग्रहणार्थैः । पकारस्तदविघातार्थं । कुलाख्यानम् ॥ १३० ॥ पुणिकभुणिकमुखरप्रभृतयो लोके कुलनीत्यास्यायन्ते । तेप गोने विहिताणेभन्तानामन्त्यस्याल: स्थाने ख़ियां प्यड़ादेशी भवति । अगुरूयातार्थ आरम्भः । पैौणिक्या । भौणिक्या । मौसयी । आख्याग्रहणादनन्तरापत्ये न भवति। पौणिकी मैणिकी । क्रोडेिलाडेिब्याडयापक्षित्यापिशलिसौधाताकभौकिमौलिकिशल्मलिशालास्थलकापिष्ठलदैवदत्त्यादीनान् 曼 . . . . [il { ጻጳ [| क्रीडादीनामित्रुः लियां प्यडादेशी भवति । अवद्वजर्थमगुरूषान्तर्य च वचनण् । कौडवा । लाड्या। व्याख्या । आपक्षिला । आ.ि ‘’, ‘মাল’ ফু মা ফ্ৰান্ত T