पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सङ्गरुप्रभृतिभ्योऽणन्तेभ्यः ग्नियां टीन्प्रत्ययो भवति । जातिष्ठश्वणस्य छीपोऽपवादः। सङ्गरोरपत्यं स्री साङ्गरवी । वाहतवी । कापटवी । गौगुलवी । गोतमादृष्थणन्ताद् गौतमी । गौरादिपाठाद् टीपरेि भवति । । ग्राह्मणोऽपत्यं स्त्री ग्राह्मणी । यस्त्वच्युत्पन्नो ग्राद्यणशब्दे जातिवचनः ततो ठी(पे?पे)व भवति । ब्राह्मणी ॥ कमण्डल्वानिधिब्रह्मकृताशोकाकैकसीभ्यो ढकः ॥ ११८ ॥ कमण्डत्यादिभ्यो जातिवाचिम्यो ढगन्तेभ्यः लियां औन्ध्रत्ययो भवति । कमण्डल्या अपत्यं स्री कामण्डलेयी । आनिधेयी । ब्राह्मकृतपी ! आशोकेयी । कैकोसेयी । 'कमण्डलूकैकसीग्याँ (मा ? इया)प्यू(छि ?ङ'इ) ति ढकू । अन्येभ्यस्तु शुधादित्वात् । मुञ्जवात्स्याभ्यां फकः ॥ ११९ ॥ मुञ्जवात्स्याभ्यां यः फक् तदन्तात् प्रातिपदिकात् 传ā弓下qत्ययो भवति । मौञ्जायनी वात्स्यायनी । नडादित्वा(त्न?दय)अन्त स्वात् फक्र ll शिबिकपिभ्याँ ञ्यङः ॥ १२० ।। शिबिकपिभ्यां परो यो व्यङ् तदन्तात् ख्रियां दीन्प्रत्ययो भवति l चापेोऽपवादः । शिबेः क्षत्रियस्यापत्यं स्नी शैवी l ‘वृद्धेत्कोसलाजादिम्यो ध्ये । एवं कापी । यस्तु ब्राह्मणवचनः कपिशब्दः, तस्मादङ्गिरसोऽपत्ये यञन्ताल्लोहितादिपाठात् काप्यायनी । अनाङ्गिरसे तु दृगन्तात् कोपेयी ॥ अश्मरथद्यश: ॥ १२१ ॥ अश्मरथात् परो यो यञ् तदन्तात् प्रातिपदिकात् त्रियां ङीन्प्रत्ययेो भवति । अश्मरग्रस्यापत्यं स्त्री आश्मरथी । 'यओ घावटादितेि पापि सिद्धे डीन्विधानात् पक्षेऽपि ष्फो न भवति ॥ आङ्पर्योङ्यामीहेरिनः I RRR आङ्पर्याङ्पूर्वीदुद्देर्य इन् तदन्तातू प्रातिपादूकातू ख्रियां डान्त्ययो भवतेि ! एही पर्येही ! औष्णादिक इन् । 'एरफ्तिन' इतेि.डॉपीSলা: ll