पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ኳ 8 सरखतींकणठभरणं {अध्या० १ घाद्दन्तकद्रुकमण्डलुभ्यः संज्ञायाम् ॥ १११ ॥ ‘ पहन्तुत् प्रतिपदिकात्। कटुकमण्डलुभ्यां च संज्ञायां विषये खियामूश्प्रत्ययो भवति । भद्रबाहू । मद्रबाहुः । कदूः । कमण्डलूः ! । संज्ञायामिति किम् । हृत्तौ घाहू अस्या वृत्तबाहुः ॥ पङ्गोः ॥ ११२ ॥ पङ्गुशम्दात् स्नियामूङ्प्रत्ययो भवति । पङ्गूः। अजात्यर्थं वचनम्॥ श्धशुरस्योदन्तलोपश्च ॥ ११३ ॥ श्वशुरशब्दस्य सियामूङ्क्रप्रत्यय उकारान्तलेपथ्य भवति । धश्रृः ॥ ऊरोरुपमानसंहितसाहितसह(स ? इl)फवामलक्षणादेः | 领8 | उपमानाज्जातेरूर्वन्तात् प्रातिपदिकात् स्नियामूङ्क्षल्ययो मवति । करभोरूः । नागनासोरूः । संहितोरूः । सहितोरू ! सहाँरू 1(स?श)- फोरूः । वामोरूः । लक्षणोरूः । उपमाना(द्यादे? ज्जाते)रिति किन् । घृतेोसः । पीनोरुः । अरज्ज्वादिरप्राणिनो वा ॥ ११५ ॥ उकारान्तादप्राणिवाचिनोऽरज्ज्वादिवाचिनः प्रातिपदिकात् स्नियामूड्झल्ययो भवति वा । उडुः उडूः । चन्चुः चञ्चूः । तन्तुः तन्तूः । अठाबुः अलाबूः । कर्कन्धुः कर्कन्धूः । अरज्ज्वादेरिति किम् । रज्जुः । हनुः । अप्राणिवाचिन इति किम् । मङ्गुः कृकवाकुः ! जातेरित्येव । काकुः स्वरभेदः । शङ्कुः सङ्क्ष्याविशेपः ॥ अञो ङीन् ॥ ११६ ॥ अञन्ताज्जातिवाचिनः स्त्रियां छन्प्रत्ययो भवति । इङीपोऽपपादः। बिदस्यापल्यं स्री मैदी । औत्सी । जातेरिति किम् । वैदस्य भाप पैदी । और्वी । पुँयोगाद् दीपव भवति । यस्त्वजातिवचनो(ऽछ् ?श्) ततष्टिद्दृढाणाञिति ङीपेव भवति । बैौत्सी औदपानी ।। छकारः सामान्यBut सङ्गरुवहतुकपटुगुग्गुलुगेोातमब्रह्मभ्योऽणः ॥ ११७ ॥