पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ;, हृदयद्दरेिण्यारयया यूक्या समेतम् । ፻ ነ8 स्तना । उपसर्जनग्रहणाद् बहुत्रीहरिति निवृत्तम ! तेनातिकान्ता केशान् अतिकेशी अतिकेशा माला ! स्वाङ्गादितेि कैिमू । यहुपवा अतियवा । उपसर्जनादिति किंम् । शिखा । असंयोगीपधादिति फिम्। सुपाश्र्पा । अतिगुल्फा । अनाद्दश्च इति किम् ! पृथुजघना ! सुललाम्ा ॥ 'अद्रवं भूर्त्तिमत् स्वाङ्गं प्राणिस्यमपिकारञ्जम् । अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तयायुतम् I]]' अद्रवमिति किम् । बहुकफा । मूर्तिमदिति किम्। बहुज्ञाना। प्राणिस्थमिति किम् । दीर्घमुखा शाला ! अविकारजमिति केिम् । घहुशोफा । अतत्र्य तत्र दृष्ट च । बहुकेशी रथ्या महुकेशा । तेन चेत् तत् तथायुतम् । पृयुस्तनी प्रतिमा पृयुस्तना ॥ नासिकोदरोष्ठजङ्घादन्तकर्णश्टङ्गाङ्गगात्रकण्ठेत् ॥ ९७ ॥ नासिकादि यदुपसर्जनं स्वाङ्ग तदन्तात् प्रातिपदिकात् स्त्रियां औश्रत्ययो भवति वा ! तुमनासिकी तुझ नासिका । तठोदरी तलोदरा । धिम्वोटी बिम्औgा । दीर्घजछी दीर्धज६ा । समदन्ती समदन्ता । चारुकर्णा चारुकणी । तीक्ष्णश्रृङ्गी तक्ष्णिथुङ्गा । मृद्रुङ्गी मृद्रमा । सुगाक्षी सुगात्रा । स्निग्थकण्ठी स्निग्धकण्ठा । संयोगेपधलक्षणे वाइड्र्लक्षणे व प्रतिषेधे प्राप्ते व पुनम् ॥ দ্রুততান ( $4 { पुच्छशब्दान्तान् प्रतिपदिका क्षिपा स्वीष्प्रत्ययो भवनेि वा | कल्याणपुच्छी फस्यामपुच्छा । कबरमणिविषशरादेः ॥ ९९ ॥ रुघरायांदेरुग्सर्जनपुच्छान्तात् प्रातिपदिकात त्रियां डीप्रत्ययी ཀི་ཧོ, पुनर्विधानातू । कर्पुच्छी ! मणिपुन्ठी । विपुच्छी । शर