पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/138

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ዩ3 सरस्वीकण्ठभरण [अध्या° ३. उपमानादेश्ध ॥ १०० ॥ उपमानदेथ्योपसर्जनपुच्छान्तात् प्रतिपदिकात् खिया डीष्प्रत्ययो भतति । उलूकपुच्छी । घतं ।। १०१ ।। पक्षान्त प्रतिपदिकात् स्निया डीष्प्रत्ययो भवति । उलूकपक्षी ! न क्रोडखुरगुदशफवालभालगलभगोखघोणादिस्य: h oR मोद्धाद्यन्तात प्रतिपादिकात 'स्वाझादुपसर्जनादि'तेि प्रासः ख्रियां डीष्प्रत्ययो न भक्त । (कल्याणकोडा । कल्याणखुरा । कल्याणगुदा । कDYSSYDDSDDSDDD DE S कल्याणोखा । कल्याणघोणा । आदिग्रहणात पृथुजघना महाललाँट इ* त्यादि) ॥ सहनञविद्यमानयोः ॥ १०३ ॥ सकेशा । अकेशा । विद्यमानकेशा । स्वाङ्गादुपसर्जनादिति प्रौ प्रतिषेधः । योऽपि नासिकोदरोष्ठादीनां घह्वच्छ्संयोगोपधलक्षणप्रतिषेधप्राप्तौ विकल्पः, सोऽप्यनेन परत्वाद् माध्यते । सनासिका अनासिकं विद्यमाननासिका । सोष्ठा अनेtष्ठा विद्यमानोष्ठा इति । नखमुखात संज्ञायाम् ॥ १०१ ॥ नखान्तसुखान्ताच प्रतिपदिकात संज्ञायां विपये क्षियां डीए न भवति । शूर्पणखा । घज़(ण)खा । गैरमुखा । कालमुखा । संज्ञायामिति किम् । ताम्रगरवी कन्धी । चन्द्रgखी युवतेिः । सख्यशश्वी ॥ १०५ ।। सखी अशिश्वी इयेती डीप्रलयान्तैौ स्नियां निपालेंत । सखी ययस्या । निपातनसमध्यत् पुंयोगेऽपि भवति । सख्युः स्वी सखी । तेन ह्युनद्न्तत्वाद् * स्यात् । अविद्यमानः शिशुरस्य इत्यशिर्श्व ॥ अस्त्रीविपयादयोपधाञ्जातेः ॥ १०६ ॥