पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सरस्वतीकण्ठभरण [সমাe . तादल्पोती ॥ ९१ ॥ तप्रत्ययान्तातू करणादेः प्रतिदिकादल्पाल्यायां डीष्प्रत्ययो गयति । अभ्रचिलित थी । सूपविलिती स्याली । अत्पात्रा अत्पयरे सर्षः । अप्पोक्ताविति किन् । चन्दनानुलिप्ता योषेित् । स्वाङ्गादेरकृतामितजातप्रतिपन्नाद् घहुव्रीहेः ॥ ९२ ॥ स्याङ्गादेः कृतादिवर्जितात् तान्ताद् पहुव्रीहेः स्त्रियां ङीष्प्रत्ययो मवति। शतभिन्नी । ऊरुभिन्नी । केशविलगी । गलकोष्कृती । अकृतमितजातप्रतिपन्नादिति कियू । दन्तकृता । दन्तर्मिता । दन्तजाता । दन्तप्रातपन्ना । बहुम्रीहरिति किम् । हस्तात् पतिता हस्तपतिता । पाणिगृहीत्यूढा ॥ १३ ॥ पाणिगृहीतीति निपात्यते ऊढा चेद् भवति । पाहिती भाप ! ऊदेतेि किम् । यस्याः कथख्रितू पाणिग्रंह्मते सा पाणिगृहीता भवति ॥ अनाच्छादनजात्यादेव ॥ ९४ ॥ आच्छादनवर्जिता या जातिस्तदादेः तान्ताद् घहुनीहेर्शीष्प्रत्ययो भवति या । शाझै(र?)जग्धी शाङ्गी(र ?)जग्धा । पलाण्डुभक्षिती पलाएडुभक्षिता । अनाच्छादनग्रहर्ण किम् । वस्रच्छन्ना । बसनच्छन्ना । जात्यादेरिति किय । मासजाता। संवत्सरजाता । अयाता । सुयाता । पहुयाता । दु:खजाता । सुखजाता । अकृताद्यन्तादित्येव ! कुंसकृता । कुण्डमिता । पलाण्डुजाता । वृक्षप्रतिपन्ना । क्तादिलेव । (शब्नेर ? शाङ्गी)- प्रेिया । संज्ञायाम् ॥ ९५ ॥ तान्ताद्घहुनीहेः संज्ञायां डीप्रत्ययो वा भवति । प्रवृद्धवि लूनी प्रवृद्धविलूना ॥ स्वाङ्गादुपसर्जनादसंयोगोपधादबह्वचः ክ ዒዩ ክ । वार्तं पुदुपसर्जनमसंयोगोपधमवह्वच् तदन्तात् प्रातिपादेकात् th क्षिया डीप्प्रत्ययो वा भवति । चन्द्रमुखी भन्द्रमुखा । पीन्स्तनी पीन