पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/135

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fo 9. हृदयहाण्यािख्यया वृत्त्या समेतम् । ፪ ጻፂ मातुलोपाध्यायाभ्यां वा ॥ ८५ ॥ मातुलेोपाध्यायशब्दास्यां पुंयोगातू ख्रिया वर्तगानाभ्या ठीप्प्रत्ययो भवल्यानुगागमश्च या । मातुलस्य श्री मातुलानी मातुली । उपाध्यायानी उपाध्यायी ॥ आर्यक्षत्रियाभ्यां चापुंयोगे ॥ ८६ ॥ आर्यक्षत्रियाभ्या च पुंयोगादन्यत्र खियाँ वर्तमानाम्या डीष्प्रत्ययानुगागमो वा भवतः । आर्याणी आयी । क्षत्रियाणी क्षत्रिया । पुंयोगे तु डीपेव भवति । आर्य क्षत्रियी । हिमारण्याभ्यां महत्त्वे ॥ ८७ ॥ हिमारण्याभ्या महत्व गम्यमाने श्चिया डीष्प्रत्ययानुगागमौ भसतः । पूर्वसूत्रे चानुकृष्टत्वादेति नानुवर्तते । महद्धिम हिमानी ! महा?- ह)दरण्यमरण्यानी । महत्व एवैतयो स्त्रिया वृतिरिति न प्रत्युदाहियते । यवाद् दोषें ॥ ८८ ॥ यवशब्दाद् दोपे गम्यमाने स्त्रियां डीष्प्रत्ययानुगागमो भवतः । दुग्रे यवो यवानी । दीप एवास्य स्त्रीलिकातेति न प्रत्युदाहियते ॥ यवनार्च्छिप्याम् ॥ ८९ ॥ यवनशब्दात् तत्सम्बन्धिया लिप्यामभिधेयाया डीष्प्रत्ययानुगागमौ भवत । तस्येदमर्थस्य चाभ्यामेवोक्तत्वादण् न भवति । यवनानामिय यवनानी लिपि । लिप्यामिति किम् । (प१या)बनी वृतिः । क्रीतात् करणादेः ॥ ९० ॥ क्रीतशब्दात् करणदि प्रातिपदिकात् खिया डीपप्रत्ययो भवति । अधिक्रीती । वसुनीती । करणग्रहण किम्। सुकीता । दुष्कीता । आ दिग्रहण किम । अश्वेन फ्रीता । न दान करण मीतान्तमातिपदिकावयवी भवतेि । कयं 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इति । यचन्तेन समास इत्यदन्तस्वाभावाद न भवति । पूर्वोदाहरणेषु तु 'गति कारकीपपदाना कृसिद्द समासवचन प्राकू सुखुपते' इत्यदन्तत्व मस्ति । नियमविषय चैतत् । तेनातिप्रसङ्गो न भवति ॥ S