पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/134

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳ3ረ सरस्यतीफ0ठभरर्ण [সমস্যা • ২, ओोरिति किंम् । (शुचिः) सेना । गुणादिति किम् I अप्सुः ! अख* संयागेषधादिति किए ! रास् शिणी । पाएदु: भूमेि: l hy पुंनाम्नः पुंयागादपालकान्तात् ॥ ८० ॥ पुक्षाः पुंस अरियाभूतात् प्रातिपदिकात् पुंयोगाद्धेतोः प्रियां वर्तमानाद् दीएप्रत्ययो भवति । प्रष्ठाप री प्रष्टी ! प्रचरी गणकी ! महाँमात्री । पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात् पुमाख्या ए(काः ? ते) ! तघीगादभेदोपभारेण स्नियां वर्तन्ते । पुशाम इति किम् ! परेिसृष्टा प्रजातl प्रसूता । पुंयोगादिति किम् । देवदता । यशदता । प्रgस्येय प्राठी । प्रपरप्येयं प्राचारी इत्यार्दी 'तस्येदमेि'त्यणन्तोत्यातू भ्रपुद्राम्नो झघेव DDD S DBBDBBBDD DD DuDuu OuOu पूतक्रतुवृपाकप्यझिकुसितकुसादानामैच् ॥ ८१ ॥ स्तत्सत्रियोगेन चैपमकार अन्तादशी भवति । पूतक्रतो: ही पूतक्रतायी । वृपाकपायी अमायी ! कुसितार्य । कुर्सीदायी ! पुंयोगादिलेव । यया तु पूताः क्रतवः पूतक्रतुः सा मवति ॥ मनोरौ च वा ॥ ८२ ॥ मनुझब्द्स्य पुंयोगातु खियाँ वर्तमानस्य डीष्प्रत्ययातत्सक्रियोगेन चास्य ऐकार भेंकार धान्तदेशी वा भवति । मनो: स्री मनायी मनावी go ti सूर्या देवतायाम् ॥ ८३ ॥ ক্ষুদ্রবন্ধু पुंयोगाद् స్టో श्चियाँ वर्तमानाट्टाबनुदातो नेिपात्यते । यदा तु सूर एव सू(य ?र्यैः) तदा तस्यान्तोदात्तत्वात् टावेव निपात्यो भवति ! सूर्या । देवतायामिति किम् ।। सूरी ॥ इन्द्रवरुणभवशर्वरुद्रमृडाचार्याणामानुक् च ॥ ८४ ॥ इन्द्रादीना पुंयोगात् खियां डीष्प्रत्ययस्तत्सन्नियोगेन चांगगमो भवति । इन्द्रस्य स्त्री इन्द्राणी ! वरुणाभी । भवानी । शवाणी । रु. द्राणी । मृडानी ! आचार्यांनी । क्षुम्नदिवष्णत्वाभावः ॥