पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/133

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo • 8, हृदयहारिण्याख्यया वृत्त्या समेतन्। ጳኛx5 वा संज्ञायाम् ॥ ७३ ॥ नीठशब्दात् संज्ञायां वा डीप्रत्ययो भवति । नीली गैौः । नीला । शोणचण्डारालकमलकृपष्णविकष्टविशालविशङ्ग:ट• भरुजध्वजकल्याणेोदरपुराणाहन्*य;'॥ ७४ ॥ शोणादिभ्यः खियां डीष्प्रत्ययो वा भवति। शेणी शोणा। चण्डी DDSS DD DDSSDDD DDDD SS D O SS DD विकृटा ! विशाली विशाला । शिङ्कटी विशङ्कटा ! भरुजी भरुजा ] ध्वजी ध्वजा! कल्याणी कल्याणा । उदारी उदारा I पुणी पुराणा ! अहनूशब्द: केवलः स्त्रियां न वर्तत इति (ङीपूलत्पय)स्तदन्ताद् भवति ! दीर्घेहोऽस्यामेिति दीर्घाह्वी शरत् । वावचनात् पक्षे इाद्य् ङीपलतिषेधोऽपि भवति ॥ चन्द्रभागादनद्याम् ॥ ७५ !! चन्द्रभागादनयाँ खियामामधेयाय डीप्प्रत्ययो वा भवति । चन्द्रभागा चन्द्रभागी । अनद्यामिति किमू । चन्द्रभागा गाम नर्दा ( एरक्तिनः ॥ ७६ ॥ इचणीन्तादतिनः वियां डीप्रत्ययी वा भवति। धूल, धूली । अलेः अाली । अङ्गुलिः अङ्गुलीं । धमनिः धमन | दर्चिः दवं । अत्तिन इति किम् । पृक्कि: I] पटुतेश्च ॥ ७७ ॥ पद्धतिशब्दातू ख्रियां डीष्प्रत्ययो वा भवति । पद्धतिः पद्धती । क्तिनर्थे भारम्भः ॥ शक्तेः शास्रे ॥ ७८ ॥ शक्तिशब्दात् शखे लियां डीष्प्रत्ययो (वा) भवति। शतिः शती। शस्त्र इति ीिम्। शक्तिः सामर्थ्यम् ॥ ओर्गुणादखरुसंयोगोपधात ॥ ७९ ॥ उकारान्ताद् गुणवचनात्रंश्च खरुसंयोगोपधवार्जेतात् धियां ङीष्लययो वा भवति । पळुः पट्वी । मृदुः मृद्वी। ध्रुहुः प्रह्वी । साधुः साध्।