पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ सरम्वतीकण्ठाभरणं [अध्या० ३ नक्षत्र इति किम् । `रेवतीरमणो बलः । `रेवती शुष्करेवतीं । শুশিল্পী डीबेव भवति । रोहिणी रोहिता । 'श्येतैतहरितलोहितार्छ। तक्षु इति पक्षे डीए नकारध न भवति। कर्थ रोहिणी कटुरोहिणी । रोहिण ब्दः प्रकृत्यन्तरमस्ति । ततेी जातेरखीविपयादिति डीप भविष्यति ll कष्टाच्छोण्याम् ॥ ६८ ॥ कटशब्दाच्छोuयामभिधे(ये ? यायां) चीष्प्रत्ययो भवति । कटी ! श्रेण्यामिति किम् । कटा ॥ कूश्माण्ड्यादयश्ध ॥ ६९ ॥ कूश्माण्ङयादयश्च शब्दा उडीष्प्रत्ययान्ताः साधयो भवान्त । कूश्माण्डी । सपाण्डी । नाशी । मुसली । काकोली । सम्भली । इत्यादयो भघन्ति ! भाजगोणनागस्थलकुण्डकालकुशकामुककबोरेभ्यः पक्वावपनस्थूलाकृत्रिमामित्राकृष्णायसीरिरंसुकेशवेशेपु ॥७०॥ भाजादिग्यः प्रातिपदिकेभ्यो यथासङ्ख्यं पक्वादिध्यर्थेषु स्रियां ङीप्प्रत्ययो भवति । भाजी पक्षा चेतू, भाजान्या । गोणी आवपनं चेतू, गोणान्या । नागी स्थूला चेन्, नागान्या । स्यली अकृत्रिमा चेत्, स्थलान्या । फुण्डी अमर्ने चेत्। कुण्डान्या । काछी कृष्णा देवत्, कालान्या । फुशी आयर्सी चेत्। कुशान्या । कामुकी रिरंसुधत्, कामुकान्या । कवरी केशपेशवेत्, कपरान्या । जानपदाद् वृत्तौ ॥ ७१ ॥ जानपदशम्दादुत्सायञ्भन्तादृ मृर्ती धियाँ बीप्प्रत्ययो भपति । जानgg Lm DDt D DDD LLg LDDDDY DDD भवति । स्वरे पिशेपः ! नीलत् प्राण्योपध्योः ।। ७२ ॥ gggDBDB DDgDDD DD DDDD DDD મોટી પર II ના નીટી ડોર્ષિ: , પ્રાઇયોપોિિત tિ { નૉરા સારી (ા