पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to 3. हृदयहारिण्याख्यया वृत्त्या सर्मतम्। „K &w9 ऊधश्शब्दान्तात् बहुव्रीहेः स्त्रियां नित्यं ङीप्प्रत्ययो भवति । नकारश्वान्तादेशः । कुण्डोध्नी घटोधनी । यू ... . ... . Dh त्वं वक्ष्यति । बहुव्रीहेरित्येव । प्राप्तोधाः ॥ द्वैम्नः संख्यादेः ॥ २४ ॥ हायनाद् वयसि ॥ २५ ॥ (संख्यादेः) हायनशब्दाद् घहुव्रीहेः स्त्रियां वयसि गम्यमाने डीएझत्ययो मवति । द्विहायनी । त्रिहायणी । चतुहायणी । 'त्रिचतुभ्यों वयसि हायनरपे'ति णल्वम् ! वयसोत फ्रिम्। (द्विहायना शाला । विहा यन् ) ་་་་་་་་་་་་་་་་་་་་་ नां शरीरावस्था वय इति णत्वमपि न भवति । संख्यादरति किन् । अंतीतहायना । नामुपधालेपिन: । २६ ॥ अन्नन्ताद् बहुम्रीहे(रु?रनु)पधालोपिनः खियां डोप न मवति । सुपर्वा सुधर्वाणौ सुपर्वाणः । सुशमी सुशर्मीणैौ सुशर्मीणः । 'न संयोगु* मन्तार्दित्युपधालेीपप्रतिषेधः । अन, इत्येव । वहुमग्रया । यहुत्रीहेरियेव। अतिपर्वणी यटः। अनुप्रधालेपिन इति किए । वहुराज्ञी ॥ Hr: l RVS li मन्नन्तात् प्रातिपदिकात् स्त्रियां ङीप्प्रत्ययो न भवति । सीमा सीमानौ सीमानः । पामा पामानौ पामान: । 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति' । तेन महिमानमतिमान्ता अतिमहिमेत्यादावपि डीप्रतिषेधो भवति । घहुनाहरिति चान न सम्बध्यते । योगविभागातू । अन्यथा नानुप्धालोर्पिन इत्येव ग्रूयातू ॥ डाप् चोभाभ्याम् ॥ २८ ॥ मन्नन्तात् प्रातिपदिकाद् अन्नन्ताच्च वङ्कुञीहेः ख्रियां वर्तमानाड़ाप् च प्रतिपेधश्च भवति । सीमा सीमे सीमाः । सीमा सीमानौ सीमानः ॥ सुपर्वा L S SLLLSSLSLSL L SL S SLLLSS LLLLLSLLSSS SS SSL १ *न' . . पाय: -