पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

总球氏 सरस्वतीकण्ठाभरणं अध्या० १• \ !! अञ्चेर्धातोरुगितः प्रातिपदिकात् स्त्रियां ङीष्य् भवति । प्रात्री प्रतीची ॥ : يخ अहशो वनी र च ॥ १८ ॥ ... यो डीव भवति । तत्सन्नियोगेन च रेफान्तादेशः । रेफाथै वचनम् । डीप तु नान्तत्वादेव भवति। धीवरी पीवरी परलोकट्टश्वरी । राजकृत्वरी । अहश इति किम् । सहयुप्वा माह्मणी | विहिताविशेपणं केिमू ! 최II ... बहुधीहेर्वा ॥ १९ ॥ .. ... ... यो वन् तदन्ताद् हुन्रीहे: ख्रियां वा डीप्यू भवति। रेफवान्तादेशः। बहुधीवरी वहुधवा 1 वैहुपीवरी घहुभवा । अहश इति किम् । प्रेियसहयुध्वा ब्राह्मणी Il पद: ॥ २० ॥ पाच्छब्दान्ताद् वहुत्रीहे: स्त्रियां (डीब वा भवति। द्विपात् द्विपदी । त्रिपात त्रिपदी । चतुष्पात चतुष्पदी !) . . . . . . 3-(r: re सूतिहे: (१) खियां डीएमत्ययो भवति । उपधालोरे वहश्रीहिरिहोददृष्णुमू भ्रूनुपधालोपिनो हेि प्रतिपेर्ध वक्ष्यति । बहुराज्ञी । घहुराजा । दीघहिी दीघाहा शरत् । पहुव्रीहरित्येव । अतेिका . . नित्यं संज्ञायाम् ॥ २२ ॥ ’.यतेमानात् संज्ञायां विपये नित्यं डीपक्षत्ययो भवति। अ(सेि १ति)’ राशी नाम ग्रामः । पहुराज्ञी पू: ॥ ऊधसो निश्च ॥ २३ ॥