पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ४.] हृदयहाारीण्याख्यया वृत्त्या समेतम् । & ጰ'ኳ (तेन अतिधीवरी अतिपव)री । अतिभवती अतिमह(तो)त्यादि सिद्ध् भवति । इहापि ‘पिद्द्वेगोः' इतेि ङीपं घाधेत्वा टाप् प्रामेोति पञ्चाजी दशाजीति । नैवम्। अ(ज?जैड)केल्यादी सूझे अजादिति खेिंयां विशेपयेिष्यामः । अज •... IF कन्यकनिष्ठज्येष्ठमध्यमध्यममुग्धेभ्यः ॥ ११ ॥ कन्यादिभ्यः वियां वर्तमानेभ्यष्टप्प्रत्ययो भवति । अचरमवयोलक्षणस्य ब्र(पो?पो)ऽपवाद: । कन्या । कनिष्ठा । ज्येष्ठा । मध्य! । मध्यमा । मुग्धा । यदा त्ववयोवचनाः कनिष्ठादयस्तदा अत ... ... । कुड्देविविडूभ्याम् ॥ १२ ॥ . (देववेिशा) । उष्णिही वा ॥ १३ ॥ उष्णिहः स्त्रींविषयाष्ट्टाप्प्रत्ययी (वा) भवति । उष्णिकू उष्णिही ॥ त्राचे पदः ॥ १४ ॥ पादिति कृतसमासान्तः पादशब्दो गृह्मते ! तदन्तात् प्रातिपदेकात् खियाँ वर्तमानाट्टाप्प्रत्ययो भवति । . . (ऋचीति केिम्) । चतुष्पदी । ऋनो ङीप् ॥ १५ ॥ ऋकारान्तान्नकारान्ताय प्रातिपदिकात् खियाँ वर्तमानात्डीपूप्रत्ययो भवति । कत्र । हन्त्री । दण्डिन। छविणी । डकारः सामान्यग्रहणार्थः । अधातोरुगितः ॥ १६ ॥ धातुवर्जितो य उगित् ...tif भवति प(पती?चन्त) !दव्य(ती?न्ती) I दग्डिमती ! अर्वती । विदुष्पी । प्रेयसी इति । अधातेरिित किए। उखास्त्रत् । पर्णध्वत्। माह्मणीत ।