पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 & 9 सरस्वतीकण्ठाभरणं [अध्या०३• सम्भस्राजिनशणपिण्डेभ्यः फलात् ॥ ६ ॥ सम्प्रभृतिग्यः परो यः फलशब्दस्तदन्तात् (श्रातिपदिकात् R! घर्तमानात् टाप्पत्ययो भवति फलोत्तरपद)लक्षणस्य ङीषोऽपादः सम्फला। भस्रफला। आजैनफला। शणफला । पिण्डफला । अ जातशेपाणां संज्ञा एताः । 节、 त्रेश्ध ॥ ७ ॥ त्रे परो यः फलशब्दस्तदन्तात् प्रातिपदिकात् ख्रियां (वर्तमानात् टाप्प्रत्ययो भवति) । DI - I - . ē.āf fā . सत्प्राकाण्डप्रान्तशतैकेभ्यः पुष्पात् ॥ ८ ॥ सदादिभ्यः परो यः पुष्पशब्दस्तदन्तात् प्रातिपादिकात् ख्रियां वर्त• मानात् पूत्ययो भवति । पुष्पोत्तरपदलक्षणस्य ङीपोऽपवादः ! सत्(पुष्पा | प्राकृपुप्पा । काण्डपुष्पा { प्रान्तपुष्पा । शतपुष्पा । एकपुप्पा) !! मूलान्नञः ॥ ९ ॥ नअः परो यो मूलशब्दस्तदन्तात् प्रातिपदिकात् खिया वर्तमानातू टप्प्रत्ययेो भवति । मृलोत्तरqदलक्षणरय डषोऽपवादः अमूला ॥ शूद्राचामहत्पूर्वज्जातिः ॥ १० ॥ (शूद्र इत्यस्मात् प्रातिपदिकादमहत्पूर्वात् स्नेया वर्तमानात् टाप्प्रत्ययो भवति । शुद्रा) (जातिरिति किसू 1) शूद्रस्य भायी शूट्री । पुंयोगे डोबेव भवति । अमहरपूर्वादितिं किम्॥ महाशूद्री अमीरजातेः । जातिलक्षणो ङीपेव भवति । ननु च शूद्रादित्युच्यते । तत्र कः प्रत्ययो गोमहाशूद्भा स्यात् (?) ग्रहण t ver