पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R2 अथ चतुर्थः पादः । स्त्रियम् ॥ १ ॥ अधिकारोऽयम् । (अपादं) परिसमासेर्यदित ऊर्ध्वमनुक्रमिष्यामः स्त्रियामित्यश्व तद्वेदितव्यम् । केिमिदं स्रुत्रीति । किं पुनलिं(ङ्ग ? म्)घाह्यार्थांविशेपेऽपि शब्दोपजनितोऽर्थविशेप उपचयापचयस्थितिरूपः शब्दसंस्कार. . . म्यः पुमान् स्त्री नपुंसकमिति लिङ्गस् । तqाह्यर्थविशेपेsपि दृष्टं लिङ्गान्यत्भमवयवान्यत्वात् शब्दान्यत्पात् ! तद्यथा तटः तटी तटम् । कुर्ट कुटीरकः कुटीरकम् ! पुष्यः तारका नक्षत्रम् ! दाराः कलयं भार्यति । अतष्टाम् ॥ २ ॥ प्रातिपदि(काददन्तान् )िया वर्तमानाट्टापूप्रत्ययो भपति । खट्वा माला शलाका देवदतेते। अत इति कि। दृय समेत् । तपरकरणं किम् । कीलालपाः ब्राह्मणी । 'ज्यायो दीर्घ' इति सुलोपः स्यात् । पकारः स्वरार्थेः । अिित टाप्य् उडफ् चाप् । (अजै)डककोकिलाश्धचटकमृपिकेभ्यः ॥ ३ ॥ अञ्जादिभ्यः प्रातिपदिकेभ्यः अदन्तेभ्यः क्षियां वर्तमानेभ्यष्टाप्प्रल्यो भवति । जातिलक्षणस्य डीपोऽपनादः । अजा : एडका। कोकिला । अधिा ! (यटका । मूषिका) । बालहीडपाकवत्समन्दविलातेभ्यश्र । ४ ।। (बालादि)भ्यः प्रतिपदिकेभ्यः स्त्रियां वर्तमानेभ्यष्टापूपत्यये भवति । घयोलक्षणस्य डीपो पो)Sपवादः । वाला । होडा । ५ाका। वत्मा । मन्दा । विलाता । पूर्वीपहार्नोपरापहार्नसम्प्रहानेभ्यो नस्य च णः ॥ ५ ॥ पूर्वीपद्दानादिभ्यः श्रातिपदिकेभ्यः स्त्रियां वर्तमानेभ्यः टप्रत्ययो भवति । नस्य च णत्वं भवति । टिलुक्षणस्य डै(पो? पी)sपवाद: पूर्वीपुष्हणुा । अपुरापहाण । सम्रहाणा । । SiE S S EES S uuS DS DBgDS AAYSYS {'ኸ