पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t rr • सरस्वतीकण्ठाभरणं [লচিযাe • प्रकृतिक्लिक्षवचने न भवतः । चघेव वर्धिकेवेति 'इवायें प्रतिकृती' इति कन्। तस्य 'लुम्मनुष्य'इति लुप्। चञ्चारमणीयः वर्धिका दर्शनीयः tl समास उत्तरपदस्य !! १४८ ll (म्र?)याः । उत्तरपदखेति किर् । पृश्वालाश्च मधुरा च पञ्चालमधुर । पश्वालानां बहुत्वातिदेशात् समुदायार्थस्य च द्वन्द्वेनाभिधानात् पूर्ववद् घहुवचनं प्राप्तम् । अतो नियमाद् द्विवचनमेव भवति !! हरीतक्यादिउ व्यतेिक: ॥ १४१ I! हरीतक्यादिषु तद्धितस्य लुपि सति प्रकृतेरिव व्यक्तिरेव भवति, न व्यतिर्लिङ्गमुच्यते । हरीतनया: फलें हरीतकी हरीतक्यौं हरीतक्यः । لي एवं कोशातकीद्राक्षादयः । हरीतक्यादयः प्रत्ययलुब्विधौ निर्दिश्यन्ते । रखलतिकादिपु वचनम् ॥ १*१० ॥ खलतिकादिषु तद्धितस्य लुपि प्रकृतेरिव वचनमेव भवति, न व्यक्तिः । खलतिका नाम पर्वतः । तस्यादूरभवानि वनानि खलतिकं वनानि । ‘वरणादेश्च' इत्यणो लुप् ! तत्र खलतिकस्यैकत्वादेकवचनं विधीयते । लिङ्ग पुनवेचनसम्वन्ध्येव भवति । आदिग्रहणाद् यथादर्शनमन्यघ्रापि लुपि कृते वचनमवगन्तव्यम् इति ! इति श्रीदण्ड्रनयनारायणभट्टसमुद्धताया सरस्वतीकण्डभरणस्य यावरणास्य लघुवृत्ती तृतीयस्याध्यायस्य तृतीय: पादः ।