पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदंयहारिण्याल्यया वृत्त्या सँगैनए । पा० ३] गार्गीत्यमृ । उपसर्जनस्येत्येव। अवन्ती। कुन्ती। कुरुः । तद्धितष्ठकिं कृते टीपूर्डी' इत्यनुपसर्जनत्व ! अगोणीसूच्योति किय । पवभिर्गोणभिः क्रीतः पञ्चगोणिः ,पञ्चसूचिः ॥l लुपि-प्रकृतिवल्लिङ्गवचने ህ &8'ዩ በ प्रत्ययस्य लुपि सति तदर्थस्य प्रकृतेरिघ लिद्ववचने गवतः । अभिधेयवलिङ्गयचनयो: પ્રતિયોથતિરેરી । पश्यालस्यापत्यानेि चहूनि । 'जनपदनामः क्षत्रियादञ्ज्ञ्’ । तस्य यहुषु लुक् । पश्चालाः क्षत्रियाः । g懿高T घहुवचनविपयाः । तेपां 'निवासो जनपद' इत्यण् । तस्य 'जनपदे लुप । (तत्र र्र्) एवं कुरवः। मत्स्याः । अङ्गाः । वङ्गाः । सुंह्याः । गोदौ नाम हृदौ, तयोरदूरभवो ग्रामः गोद* ! वरणानामदूरभवं नगरं वरणाः । लुपति किम् । 'लवणाल्लुक्र' लवणः सूपः । लवणा यवागूः । लवणनि व्यञ्जनानि भवति । लिङ्गवचने इति किम् । शिरीपाणामदूरभवो ग्राम इति चातुरर्थिकस्याणो वरणादित्वात् लुपं । शिरीपाः । तस्य घनं शिरीपघनम् । ‘રવિ धिवृक्षेभ्यो वे'ति णत्वं न भवति । विशेपणानां चाजातेः ॥ १४६ ॥ लुबर्थस्य यानि विशेपणानि जातिविवर्जितानि तेर्पा च प्रकृतिवलिङ्गवचने भवतः ! पञ्चालाः रमणीयाः वह्न्नाः घहुक्षीराः घहुमाल्य

  • S. Th फलाः वहुक्षीरघृता इति ** रमणीयौ बह्वनी घहुमाल्यफली यहुक्षीर

o so घृताविति। अजातरित किए। पञ्चाला जनपदः । गद ग्रामः ! ग्रामजनपदयोर्जीत्योः स्वकीयमेव ळिङ्गं वचनं च भवति । जात्यर्थस्य चार्य प्रकृ तिवद्भावप्रतिपेधः ॥ तेन जातिद्वारेण यानि विशेपणानि, तेपामपि प्रकृतिवद्भावो न भवति । पश्वालाः जनपद* रमणीयः घह्वन्नः घहुमाल्यफलः हुक्षीरघृतः इति । न मनुष्ये ॥ १४७ ॥ मनुष्ये यो उप तस्मिन् सति लघर्थस्य यानि विशेपणानि तेषां