पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

❖ ፻*› सरम्यतकण्ठामरणं' [লায়েs "R, पूर्ववदश्धबडवी ॥ १४० ॥ अश्वघडवावित्ययमितरेतरयोगद्वन्द्रः पूर्वपदलिड्रो भवति | अथ* घडवा चाश्धबडवाविमी ! द्विवचनमतन्मू, इतरेतरयोगोपालक्षणत्वात ! तेनाश्वघडवा अस्य अश्धबडवैः कृतमित्यादिरपि पूर्ववलिहो भवति ॥ हूस्वो नपुंसके प्रातिपदिकस्य ॥ १४१ ॥ नपुंसके वर्तमानस्य प्रातिपदिकस्याचोऽन्त्यस्य हूस्वी गंघतेि '। अतिरि अति{र १ लु) । आराशस्त्रि । धानाशष्कुलेि । ग्रामणि कुल खठपु कुलमित्यत्र पदान्तरसूवन्धाभिव्यायनपुंसकत्याश्रयस्य ह्स्वो भवति •.' गोरुपसजनान्स्यस्य ॥ १४२ ।। टाबादीनां च ॥ १४३ !! - अतिखट्वः अतिमालः |{ निष्कैौशाम्बिः । निर्वाराणसेः । अवाप्तोरुः अतिमह्मवन्धुः । उपसर्जनस्येत्येव । राजकुमारी ! परमत्रह्मबन्धू: । खिया इति वक्तव्ये टाबादीनामिति वचनादिह न भवति - अतिष्रीं अतिलक्ष्मीः अतिश्रीः सुभ्रूः । अन्त्यस्येति किम् । शालाश्रियः । पञ्चशालाप्रियः । राञ्जकुमारीप्रियः इति । अत्र यद्यपि शालान्तं कुमार्यन्तं च समासप्रातेिपदिकमन्यपदार्थापेक्षयो(पसर्जन, तथा)पि यत्रान्त्यत्वं तत्रोपसर्जनत्वं नास्ति । यत्र तूपसर्जनत्वं तत्रान्त्यत्वं नास्तीति ह्रस्वो (न) भवति । ननु च टाघादीनां प्रत्ययत्नातू 'प्रत्ययग्रहणे यस्मातू स विहितस्तदादेर्ग्रहणमितीह न प्राप्नोति अतिरत्नमालः अतिराजकुमार्गति । उत्तDDD DDD S AS SSSS SES ASS AAS S SAqSY ख्रीप्रत्ययान्तमानं गृह्यते इति । इह कस्मान्न भवति घहुकुमारकः घहुचुपलक इति । 'न कपि' इति प्रतिषेधात् । न चायं कपू समासान्त। समर्या.... .... ... ...न्तविधावीयसः परस्येत्वं वक्ष्यति ॥ लुक् तद्धितलुक्यगोणीसूच्योः ॥ १४४ ॥ अगोणीसूचीसम्पन्थिनांटावादीनांतद्धितलुकेि सति लुग भवति। पद्म इन्द्राण्यो देवता अम्य पश्येन्द्रः । पञ्चभिः शप्कुलीभिः क्रीतः पञ्चशष्कुलः ! (आमलक्ष्या:) फलमू आमलकमू ; प्रदरम् । समैत्रप्राधान्यलक्षणं लौकेिकमुपसर्जनत्यग् । तद्धितग्रहण किम् । गार्गीकुटम ! लकीति किए।