पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाe ३० हृदयहारिण्याख्यया वृत्त्या समेतस् । 《e乌 अर्धचदयः समासाः पुंसि नपुंसके च साधवो भवन्ति ! अर्धचैः अर्धचैम् । अष्टापदः अष्टापदम् । सुवर्णः सुवर्णम् । शतमान! शतमानम् । कार्षापणः कार्पपणम् । वारवाणः वारवाणम् { गन्धमादनः गन्धमादनम् । अन्धकारः अन्धकारम् । अ१राह्णः अपराह्वम् । अपूर्वः अपूर्वम् उपवासः उपवासम् । निर्यासः निर्यासम् । विमानः विमानम् । प्रग्रीवः प्रग्रीवम् । प्रवालः प्रवालम् । वाजपेयः चाजपेयम् । राजसूयः राजसूयम् । प्रतिसरः प्रतिसरम् । आदिग्रहणात् उद्यानः उद्यानम् । विटङ्कः विटङ्कम् । द्वीपः दूपमित्यादयो भवन्ति । समासस्तावादाम्यादयोऽत्र वक्तव्यं न भ न्ति । परवल्लिङ्गं इन्द्वतत्पुरुपयोः ॥ १३७ ॥ समाहारद्वन्द्वस्य भपुसकत्वविधानादिहेतेरतरयोगद्वन्द्रो गृह्यते । तत्पुरुपस्तु पूर्वपदार्थप्रधानः परवलिङ्गता प्रयोजयति । परस्योत्तरपदस्य यलिङ्गं तदेव द्वन्द्वस्य तस्थुरुषस्य च भवति । कुक्कुटमयूर्याविमे मयूरीफुक्कुटाविमौ । द्वन्द्रस्योभयपदार्थप्रधानत्वात् पूर्पपरयोर्लिङ्गमनियमेन मा भूदिति वचनम्।। 1 समासार्थस्य च परवलिङ्गतातिदेशादनुप्रयोगोऽपि तथैव भवति । पूर्वं कायस्य पूर्वका(योऽ)यम् । अर्धं पिप्पल्या अर्धपिप्पलीयमिति ॥ एकवैिशल्यादीनां च ॥ १३८ ॥ एकविंशत्यादीनां द्वन्द्वसमासानागुत्तरपदस्येव लिझं भवतेि ! समा• द्दारार्थं वचनम् । एकश्च विंशतिश्च एकविंशतिः । एकनवतिः । द्वानवतिः । न भातापक्षगत्यलंपूर्वाणाम् ॥ १३९ ॥ श्रौतादिपूर्वीणां पूर्वपदार्थप्रधानतत्पुरुषाणां परस्येव लेिज़ें न यवति। प्रासो जीविकां प्राप्तजीविकः । आपन्नजीविकः । निष्कान्तः कौशाम्ब्यः স্ক্রিয়ান্ত্ৰি: । अतिक्रान्त: खट्वामतिखट्वः । अवफुर्ट कोकिलया अवकोकिलम् । परिग्लुनोऽध्ययनाय पर्यध्ययनः । अलं कुमार्ये अलङ्कुमारः । श्रीतिर्देशकस्य प्रतिषेधादुत्तरपदप्रधानस्य प्रतिपेध' sid श्राचार्पः प्राचार्यैः । अशुक्लः शुक्रुः कृतः शुक्लीकृतः इति ॥