पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. oく सरस्वतीकण्ठाभरणं ন্সিল্যাণ ২, नित्यं बाहुल्ये ॥ १३२ ॥ 恤 छायान्तः पष्ठीतत्पुरुषः पूर्वपदार्थवाहुल्ये गम्यमाने नित्यं नपुंसक भवति । इक्षुच्छायम्। शलभच्छायम् ॥ पथोऽव्ययात् ॥ १३३ ॥ पथ इति कृतसमासान्तः पथिन्शब्दी गृह्यसे । अव्ययात् परो यः पथशब्दस्तदन्तस्तत्पुरुषो नपुंसक भवति । अपथम् । विपथम् । कापुथम्। प्रपथम् । अव्ययादिति किम् । जलपथः स्थलपथ* ! तत्पुरुप इत्यंक् । अपथा नदी । उत्पथी देशः । रात्राह्नवाकाः पुंसि ॥ १३४ ॥ रात्राहृशब्दों कृतसमासान्तै गृहोते । राघाद्यन्तूत्तत्पुरुपः पुछेिङ्गविषयो भवति ! त्रिरात्रः । वर्पाराश्च । पूर्वरात्रः । सर्वरात्रः ! पूर्वाह्णः । यः । अपराह्वः । सायाह्नः । अत्र परवर्छिāत्वात् ख्रियां नपुंमके च प्रसेि चनम् अनुवाकः । शंयुवाकः ।। सूक्तवाकः । 'अकर्तरि च कारके' इति घञ् । ततः त्रियां क्तिनादयो घाध(कं ? काः) । नपुंसके भावकरणाधिकरणेषु ल्युट् । कर्मादौ घाधकाभावादभिधेयपारतन्त्र्येण लिङ्गत्रयेऽपि स्यादिति वचनम्। यथा -शेपो चहुत्रीहिः। शपाः पुरुषाः ।'तयेति शेपार्मिव भर्नुराज्ञाम् । शेषा विभक्तयः । शेपमन्नम् । शेपाणि वाक्यानि । न च करणाधिकरणयोरपि सर्वत्र नपुंसके ल्युट्र! युगं युगानीति ॥ अहोऽसुदेनपुण्याभ्याम् ॥ १३५ ॥ सुदिनपुण्याभ्यामन्यस्तत्परो योऽहशब्दस्तदन्तस्तत्पुरुपः पुंविषयी भयति । यद्यहः त्र्यहः परमाहः । असुदिनपुण्याभ्यामिति किम् ! सुदेिनाहं पुण्याहम !! नपुंसके चार्धर्चाटापदसुवर्णशतमानकापणीपणावारवाणगन्धमादनान्धकारापराह्नापूर्वोपवासानेर्यासविमानप्रग्रीवप्रवालवाजपेयराजसूयप्रतिसरादयः ॥ १३६ ॥