पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुपसर्जनादतः ॥ २° l अधिकारोऽयम् । यदित ऊर्ध्वमूनुकम्रियमः अनुपसर्जनादकारान्तादित्येव तद्वेोदेतव्यम् । वक्ष्यति टिड्राणनिति । कुरुचरी मद्रचरी । अनुपसर्जनादिति किन् । 'वयस्यचरम' इति वक्ष्यति । इहैव यया स्यात् कुमारी किशोरी । इह मा भूत् शिशुरजेति । (अत इति किन् ।) एँ? पy इंहैव यथा स्यात् फुफ्फुटी मयूरी ! इह मा मृत् R टिड्राणञ्छ्ठक्ठञ्छ्नञ्स्नञ्कञ्करप्रख्युघ्नः ॥ ३१ ॥ टेिड्टाघन्तात् प्रातिपदिकादनुपसर्जनादित्यादिना १)दकारान्तात् स्ग्रियां दीप्प्रत्ययो भपति । टापोऽपवादः । फुरुचरी सक्तुधानीं । (साम गायतीति सामगी !) मुरार्पी । नदी ! जानुदर्भी ॥ ऊरुद्वयर्सी ! ऊग्माश्री । पश्चितयी । शाक्तीकी । स्तनन्धयी शुग्गिन्धयीत्यादौ तु धातोष्टित्करणस्यानन्यार्थत्वात् अर्टिदन्तेऽपि भवति । ढ इति दरुदञोग्रहणम्। 'शिष्टापा द(मे?में)'त्ययं निरनुयन्धः स्पियां न वर्तते । सीपमेंपी । वैनतपी । शापलयी मार्टेपी । अण्। कुम्गकारी । गोमन्दायी। लोपगयी मापुरी । अन् औ२सी औदपायी। ठक् आशिकी । ठन् प्राDS DDDD DDD DDD DD DBDS DDBD DDDS इरपरी । ग्युन आदर्पफरef ll न लयान्यगम्टनः ॥ ३२ ॥