पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to ३.] हृदयहारिण्याख्यया वृत्या समेतमू ? o A तेषां मिथो यत् परम् ॥ ११५ ।। तेषां ल्यदादीनां मिथः परस्परं सहवचने यद्यत् परं तत् तत् शिष्यते । स च यश्व येी । यश्व एप च एर्ती । एप च अयधेर्मी । अयं च असी चामू। यध कब्ध की। स च त्वं च युवाम्। त्वं चाहं चावाम् । स च भवांश्च भवन्तैौ इति ॥ क्वचित् पूर्वश्च ॥ ११६ ॥ त्यदादीनां मिथः सहवचने यथाभिधानं कञ्चित् पूर्वं च शिष्यते । स च यश्च तो याविति वा। एप चार्य च एती इमाविति वा । स्वं च भवांश्च युवां भवन्ताविति वा । अहं च भवांश्च अवाम् | कचिादिति वचनात् भवन्ताविति न भवति । पुरुषाणां च ॥ ११७ ॥ पुरुषाणां च युगपद्वचने परः शिष्यते । स च पचति त्वं च पञ्चसि युवां पचथः । देवदत्तश्च पञ्चति (युवi) पञ्चथः । यूयं पचथ । त्वं पञ्च अहं पचामि अावां पचावः । स च पचति त्वं च पचसि अहं च पचामेिं वर्य पचामः । अव्ययीभावी नपुंसकम ॥ ११८ ॥ अव्ययीभावो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुम्भम् । द्विमुनेि । पञ्चनदम्। सप्तगोदावरम । उन्मत्तगङ्गम् इति । अन्यपदार्थप्रधानसालिङ्गतायामभिधयलिङ्गतायां प्राप्तायां वचनम् ॥ इन्द्दः समाहर एकवच्च ॥ ११९ ॥ समाद्दारे यो द्वन्द्वः स नपुंसकमेकवच्चास्य कार्यं भवति । प्रत्यष्ट्रातू कठकौथुमम् । उदगात् कठकालापम् । घवखदिरपलाशम् । मार्दहेिकपाणविकन् । पाणिपादम् । शिरोग्रीवस् । अर्थस नपुंसकत्वादेकत्वाचानुप्रयोगोऽपि तथैव भवति । तदिदमाराशनि तदिदं धानाशष्कुलीति P