पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ सरस्वतीकण्ठाभरणं अध्या० . छिन्नशीर्षः शीर्पच्छिन्नः । आदिग्रहणात् पीतदधिः दधिषीतः इत्यादयो भवन्ति l जातिकालसुखादिभ्यश्च ॥ १०१ || घहुनीही समासे जातिवाचिभ्यः कालवाचभ्यः सुखवाचिभ्यश्व कान्तं पूर्व वा निपतति । l F. S. ' ' ` कडारगडुलकाणखज्ञकुण्ठखोडखलतिगोरपिङ्गलद्वेडभिक्षुकवटरतनवः कर्मधारये ॥ १०२ ॥ सरूपाणामेकशेप एकविभक्तौ ॥१०३॥ स्वरभिन्नानां यस्योत्तरस्वरविधिः ॥ १०४ ॥ विरूपाणामध्येकार्थानाम् ॥ १०५ !! पैत्रोदच्छी(?)वर्द्वेश्यादीनां तन्निमित्त एव चेद्विशेषः |l og ll स्त्रीपुंवध ॥ १०७ ॥ पुमान लिया । १०८ । प्राम्यपशुसद्धेष्वतरुणानेकशफेपु स्त्री ॥ १०९ ॥ नपुंसकमनपुंसकेनैकवचात्य वा ॥११०॥ पितृश्वशुरौ मातृश्वश्रूभ्याम् ॥ १११ ॥ भ्रातृपुत्रैौ स्वसृदुहितृभ्याम् ।। ११२ ॥ सर्वैस्त्यदादीनि ॥ ११३ ॥ - तेपामइन्द्वतत्पुरुषविशेपणानां पुंनपुंसकतो लिङ्गानेि ॥ ११४ ॥ .. ... पिप्पली च सा येति अर्धेपिप्पल्याविति नवु च परवर्शि द्वन्द्वतःसुरुपये'ितेि समासार्थस्य लिङ्गातिदेशात् तद्विशेपणस्यापेि सर्व. नाप्तस्तछेिङ्गता भविध्यति । सा हि न्यायप्राप्ता । इर्य तु वाचानेकीति तां मा माधिष्टेति *श्रद्वन्द्वत्पुरुपविशेषणानामि’ति यत्पर्युदासः क्रियते ॥