पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ঘাঃ ২.] हृदयहारिण्याख्यया वृत्त्या समेतम् । ko बहुव्रीहौ समासे सप्तम्यन्तं पूर्वं निपतति । कण्ठेकालः । उरसिंलोमा । मूर्धशिरसः । मस्तकशिखः ॥ गड्द्धादिभ्यो वा ॥ ९५ ॥ घहुब्रीही समासे सतम्यन्तं गड्वादिभ्यः पूर्व वा निपतति । कण्ठेगडुगडुष्ठः । शिरसगडुः गडशिगुः । मृगु ग्रूथ' ' अन्तेगुरुः गुर्वन्तः । व्यवस्थितविमापया वष्हेगडुरत्येव भवतेि।ll नेन्ट्टरादिभ्यः ॥ १६ ॥ll बहुमीही समासे सतम्यन्तमिन्दादिभ्यः पूर्व न निपतति । इन्दुमौलिः । शशिशेखरः । पद्मनाभः । पद्महस्तः । शङ्खपाणिः। दर्मपवित्रपाणिR प्रहरणेभ्यश्च ॥ ९७ ॥ बहुव्रीहौ समासे सप्तुम्यन्तं प्रहरणार्थेभ्यश्च पूर्वं नू निtतति l शूलपाणिः । शाङ्गेपाणिः । धनुर्हस्तः । पाशाद्दस्तः । वज्रपाणिः । बहुलापिकारात् पाणिवज्र इत्यपि भवति । तान्तं वा ॥ १८ ॥ घहुव्रीहौ समासे प्रहरणार्थेभ्यः क्तान्तं वा पूर्वं निपतति ! अस्युइतः उद्यतासिः । प्रहरणकलितः कलितश्रद्दरणः ॥ नित्यं शेपे ॥ ९९ ॥ A. शेपे घहुईोही समासे तान्तं पूर्व निपतति। कृतकटः। भिक्षितभक्षः । ऊढरथोऽनड्वान् । उद्घृतौदना स्थाली ॥ à आहेतूनिजातूपुत्रजतद्दन्तजूतद्भक्षुपीतधृतपीतलपीतमुद्यपीतवपेढभागतार्थच्छनशीर्यायुि E!! !!& e ell སའི་ཆ་ཞིག་ན་ཡག་ घहुनीहिसमासेषु यत् क्तान्तं तत् पूर्वं वा निपतति ।] S KLYYSDDSS DDDS S. पुत्रजीतः । जातदन्तः दन्तजः ज॥ स्मश्रुः श्मश्रुञ्जातः । पतघृत. घृतपीतः पतितैल, ते मघपीतः በ ቆ] Grrr ki: Riko, तैलपीत: पीतमद्यः : ॥ पीतविषः विपपीतः । ऊढभार्येः भार्योढः । गताधैः अर्थगतः ।