पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/108

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

or सरस्वतकण्ठभरणं [अध्या ० ऐ• बहुपूत्क्रमश्च ॥ ८८ ॥ द्वन्द्रे समासे घहुवणेंपु ज्यायसां क्रमेणोत्क्रमेण च पूर्वनिपाती भवति ! ब्राह्मणक्षत्रियवैश्यशूद्राः शूद्भविट्क्षत्रविप्राः ॥ सङ्ख्यानामल्पर्यिः ॥ ८९ ॥ सहुयानां द्वन्द्रे यदल्पीयस्तत् पूर्व निपतति । एकब्ध दश च एकादश । एकविंशतिः । 'येकयद्विवचनैकवचने' 'चतुस्त्रिद्येकमागिनः' इत्यादावसङ्ख्यात्वा(द्य)दल्पीयस्तत् पूर्व निपतति [| बहुव्रीहैौ च ॥ ९० ॥ घहुन्नीहौ समासे सङ्ख्यानां यदल्पीयस्तत् पूर्व निपतति । द्वित्राः । त्रिचतुराः । पञ्चपाः । द्विदशाः ! त्रिदशाः | सर्वनाम चै सर्वतः ॥ ९१ ॥ सर्वबहुत्रीहौ समासे सर्वनाम सङ्ख्या च सर्वस्मात् पूर्व निपतति। सर्वे श्वतमस्य सवैश्चेतः । सवैकृष्णः । सर्वसारः । सर्वगुरुः सर्वलघुः उभयचेतनः त्रिलोचनः । सप्तभार्यः । चतुर्हस्ताः । पञ्चदीर्घः । पडुन्नतः । सप्तरक्त इति । सबैतेोग्रहणाद्विशेपणनिgयोः परोक्तयोरपि पूर्वनिपातो न भवति । सर्वनामसङ्ख्ययोरपि मिथः सम्प्रधारणायां चानुत्कृष्टत्वेन पूरत्वात् सङ्ख्यायाः पूर्वनिपातो भवति ! द्व्यन्यः त्र्यन्यः ॥ विशेषणम् ॥ ९२ ॥ घहुर्व्रीहौ समासे विशेपणं पूर्वं निपतति । चित्रगुः। शबलगुः ॥ प्रियो वा ॥ ९३ ॥ पहुचीही समासे विशेषणप्रियशब्दः पूर्वो वा निपतति। प्रियगुड:। गुडप्रिमाः ॥ll सप्तमीं ॥ ९४ ॥ 4, - ”--உ_ *{{f; , 's वैव' F. THE