पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ته ں ار) Io .) हृदयहाण्यािख्यया वृत्त्या समेतन् । Rc तपश्थुतदिपु वा ॥८०॥ तपःश्रुतादिषु द्वन्द्वेष्वभ्यर्हितं पूर्वं वा निपतति । तपश्श्रुते श्रुतातपस ! आदिग्रहणाद् द्रोणभीष्मी भीष्मद्रोणावित्यादयो भवति । मासतुंनक्षत्राण्यानुपूव्र्येण ॥ ८१ ॥ मासवाचीनि ऋतुवांचीनेि नक्षत्रवाचीनेि च दूद्धे समासे अनुपूयेण निपतन्ति । फाल्गुनचैत्रौं । वैशाखज्येझैं । हेमन्तशिशिरौ । शिशिरवसन्तै । अश्विनीभरण्यौं । कृतिकारेहिण्यो । न पुष्यपुनर्वस्वादिषु ॥ ८२ ॥ पुष्पपुनर्वस्वादिपु द्वन्द्वेषु नक्षत्रबाचीन्यानुपूयेण न निपतान्त । पुष्यपुनर्वसू । तिप्प्यपुनर्वसू । मघाक्षेपे इति ॥ वसन्तग्रीष्मादिपु वा ॥ ८३ || वसन्तग्रीष्मादिषु द्वन्द्वेष्घानुपूर्येण पूर्वं घा निपतति । वसन्तमीष्मैौ ग्रीष्मवसन्तै । आदिग्रहणाच्छुकशुचिशुचिशुकादयो भवन्ति । उयायान् भ्रातॄणाम् | く9 || दूद्रे समासे भ्रतुंगा मध्ये यो ज्यायान् स पूर्व निषतति । युधिgिरार्जुनौ। सङ्कर्षणवासुदेवी ॥ न पाप्डुधृतराष्ट्रदिपु ॥ ८५ | पाण्डुधृतराष्ट्रादेिषु द्रुन्द्रेषु भ्रातॄणां ज्यायान् पूर्वं न निपतति । पाण्डुधृतराष्ट्री ! विष्णुवासी ॥ भीमसेनार्जुनादिषु च ॥ ८६ ॥ र्ग्मुसेनार्जुनादिषु द्रुद्रेषु भ्रातॄणां ज्यायान् पूर्वं वा निपतति । भीमसेनार्जुनौ अर्जुनमीमसेनौं । अदिग्रहणादू देवाशिन्तनू शन्तनुदेवामी इत्यादयो भवति । वर्णानां च ॥ ८७ ॥ द्वन्द्वे समासे वर्णनां च ज्यायान् वर्गः पूर्वं निपतति । ब्राह्मणक्षत्रियौ ।। क्षत्रियवैश्यौ । वैश्यशूद्ौ ॥