पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 o o रारस्वतीकण्ठाभरणं [अध्या० ३• नोलूखलमुसलतण्डुलकिण्वचित्ररथयाहिकरुातकराजन्नक्षिभ्रुवदारगवोशीरवीजादिषु ॥ ७३ ॥ उलूखलमुसलदिपु द्वन्द्रेष्वल्पाच्यातरं पूर्वे न निपतति । उलूखलमुसली । तण्डुलकिण्वम् । चित्ररथचाहिको | स्रातकराजानौ । अक्षिधुवन् । दारगवम्। उशीरबीजम् । आदिमहणादधरोgमित्यादयो भवन्ति । समीरणाग्न्यादित्यचन्द्रपाणिनीयरौढीयादिपु वा ॥७४।। समीरणाग्न्यादिपुटून्द्रेप्वल्पाच्यातरं (वा पूर्व निपतति) । समीरणामी अग्निसमीरणो । आदित्यचन्द्री चन्द्रादित्यो । पाणिनीयरौढयिाः रौढीयपाणिनीयाः । आदिग्रहणाद्, जित्यापिपूयाः विपूयजिया' इत्यादयो भमन्ति । ल८घक्षरम [ ७५ [ इन्द्रे समासे लथ्यक्षरं पूर्व नेिपतति । सासीर्य (?) । तिलमापम्। . शैलौ मलयदर्दुरौ' ॥ न श्रद्धातपसादिषु ॥ ७६ ॥ श्रद्धातपसादिषु द्वन्द्वेपु लध्पक्षर पूर्वं न निपतति । श्रद्धातपसी As आदिग्रहणाद् दीक्षातपसी मेधातपसी इत्यादयो भवन्ति । शकृन्मूत्रकुशकाशादिपु वा ॥ ७७ ॥ शकृन्मूलादिषु द्वन्देषु लक्ष्वक्षरें वा पूर्व निपतति । शकृन्मूर्व मूत्र शकृत् | कुशकार्श काशकुशमू ! अदिग्रहणात् करभरासभौ रासभकाभ् इत्यादयो भवन्ति । अभ्यर्हितम् ॥ ७८ ॥ द्वन्दे समासे अभ्यर्हित पूर्व निपतति । मातापितरौ । श्रद्वामेधे। कामक्रोधौ । वासुदेवार्जुनी । न नरनारायणादिपु ॥ ७९ ॥ नरनारायणादिषु द्वन्द्वेष्वभ्यर्हितं पूर्वं न निपतति । नरनारायणैौ । आदिग्रहणात् सोमास्ट्रो कुवेरकेशवावित्यादयो भवन्ति ।