पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ६.) हृदयहारिण्याल्यया वृत्त्या सोमेतम् | “ Ai द्वन्दे समासे श्मश्रुशब्दः केशात् पूर्वो न निपतति। केशश्मश्रु ॥ जानुविद्मं शिरसः ॥ ६७ ॥ द्वन्दे समासे शिर३शब्दाद् जाशुधिदू पूर्वीन निपतनः। शिरोजामु । शिरोवेिदु { सपैर्मधुदीर्घलघुगुणवृद्ध्यादिपु वा ॥ ६८ ॥ सर्षिर्मृध्वादिषु द्वन्द्वेषु इदुदन्तं पूर्वं त्र्रा निपूतति । सर्पिर्मधुनी मधुसपिंपी । दीर्घलघू लघुदीपें । गुणवृद्धी वृद्धिगुणौ । आदिग्रहणातू चन्द्रराहू राहुचन्द्रावियादयो भवति । अजाद्यदन्तम् ॥ ६९ ॥ अजाद्यदन्तं यच्छब्दरूपं तद् द्वन्दे समासे पूर्व निपतति । उष्ट्र खरम् । उश्रम् । अथखरम् ! इन्द्र चन्द्री । इदुदन्तावी परवा(द् बाधित्वे)दमेव भवति ! इन्द्री । इन्द्रवायू । इन्द्राविप्णू { न शूद्रार्यावन्ल्यश्मकविष्वक्सेनार्जुनादिषु ॥ ७० ॥ द्वन्द्वेष्वजाघदन्तं शूद्भार्यादिषु पूर्वं न निपतति । शूद्भश्चार्यश्च शू द्रायौं । अवन्त्यश्मकाः । विष्वक्सेनार्जुनौं । आदिग्रहणाद् विषयेन्द्रियाणि गजाश्ववित्यादयः भवन्ति ॥ धर्माथैकामार्थशब्दार्थाद्यन्ताग्नीन्द्रचन्द्राकादेिषु वा ॥७१॥ धर्मार्गृदिषु द्रुद्वेष्वूजाघदन्तं पूर्वं ब्रूा नू निपतति । धर्मार्थीं अर्थधमैीं । कासार्थों अर्थकामौ। शब्दार्थों अर्थशब्दौ। आद्यन्नैी अन्तादी। अीन्द्रौ इन्द्राग्नी ! चन्द्रार्कौ अर्कचन्द्र ! आदिग्रहणाद् अधत्यकात्थ कपित्यक्रयावियादयों भवन्ति । अल्पाचतरम् ॥ ७२ ॥ . अल्पाच् पूर्व निपतति इन्द्रसमासे । लक्षन्ययोधा । धवाइव कर्णम्। अस्मादेव निर्देशात् स्वायें घः । तेन श्रेयसितरा श्रेयसीतरा 's- धिष्ठिरः श्रेष्ठतमः कुरूणाम्' इत्यादि सिद्धं भवति ॥] ti “t” va, Ty, që,