पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ीतः पश्चगोणिः; ll अदन्तः स्त्री ॥ १२१ ॥ll' स्रीलिङ्गमेफ्वञ्च भवति । पश्धान पूला • अकारान्तः समाहारद्विगुः VM त्रेिलाको । समाहार इत्य ५ समाहारः पश्चपृली । पणगरी । एकापूर्षी () { ववन्तः ॥ १२२ ॥ आघन्तः समाहाद्विगुवा स्त्रीलिङ्ग भपति । पक्षान्तर तु नपुसक मेकत्वं च नित्यमेव । पश्चखट्वी पश्चखट्वर्ll अनो नलोपश्च ॥ १२३ ll अन्नन्तस्य द्विगोर्नलोपो वा च ख्रीत्वं भवति । पञ्चतक्षं पञ्च તક્ષો lી पात्रपथयुगभुवनाद्यन्तो नपुंसकम् ॥ १२४ ॥ पात्राद्यन्तः समाहारद्विगुरदन्तोऽपि नपुंसकमेकवच भवति | पश्वपात्रम्। (चतुष्पथम् । चतुर्यु)गम्। त्रिभुवनम् । आदिग्रहणातू त्रिविष्ट्र्प (चतु)प्कण्टकमिल्यादयो भवति । षष्ठ्याः कन्थोशीनरेपु तत्पुरुषः संज्ञायाम् ॥ १२५ ॥ wex . . . . . उशीनरेपु या कन्थां तदन्त पठीतत्पुरुपः संज्ञायां विपये नपुंसकलिङ्गं भवति । सौशमिकन्थम् । आह्वरकन्यम् । उशीनरेष्विति किम् दाक्षिकन्या । संज्ञायामित्येव । (वीरणकन्या) । परवलिङ्गले प्रि घचनम् ॥ उपज्ञोपक्रमं तदादित्वे ॥ १२६ ॥